________________
तेत्तीसइमो समवाओ
८७७
।
तेत्तीसइमो समवाओ १. तेत्तीसं आसायणाओ पण्णत्ताओ, तं जहा१. सेहे राइणियस्स आसन्नं गता भवइ—'आसायणा सेहस्स"।
सेहे राइणियस्स परओ गंता भवइ-आसायणा सेहस्स। ३. सेहे राइणियस्स सपक्खं गंता भवइ-आसायणा सेहस्स। ४. सेहे राइणियस्स आसन्नं ठिच्चा भवइ-आसायणा सेहस्स' । ५. 'सेहे राइणियस्स पुरओ ठिच्चा भवइ-आसायणा सेहस्स। ६. सेहे राइणियस्स सपक्खं ठिच्चा भवइ-आसायणा सेहस्स । ७. सेहे राइणियस्स आसन्न निसीइत्ता भवइ-आसायणा सेहस्स । ८. सेहे राइणियस्स पुरओ निसीइत्ता भवइ--आसायणा सेहस्स । ६. सेहे राइणियस्स सपक्खं निसीइत्ता भवइ-आसायणा सेहस्स । १०. सेहे राइणिएण सद्धि बहिया वियारभूमि निक्खंते समाणे पुवामेव
सेहतराए आयामेइ पच्छा राइणिए-आसायणा सेहस्स ।। - ११. सेहे राइणिएण सद्धि बहिया विहारभूमि वा वियारभूमि वा निक्खंते
समाणे तत्थ पुवामेव सेहतराए आलोएति पच्छा राइणिए-आसायणा
सेहस्स। १२. सेहे राइणियस्स रातो वा वियाले वा वाहरमाणस्स अज्जो के सूत्ते ? के
जागरे ? तत्थ सेहे जागरमाणे राइणियस्स अपडिसुणेत्ता भवति
आसायणा सेहस्स। १३. केइ राइणियस्स पुव्वं संलवित्तए सिया, तं सेहे पुव्वतरागं आलवेति पच्छा
राइणिए-आसायणा सेहस्स । १४. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुव्वमेव
सेहतरागस्स आलोएइ, पच्छा राइणियस्स-आसायणा सेहस्स। १५. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुत्वमेव
सेहतरागस्स उवदसेति, पच्छा राइणियस्स-आसायणा सेहस्स ।
१. X (क, ख, ग)। २. सं० पा०-सेहस्स जाव सेहे राइणियस्स ।
अस्मिन् सूत्रे पच आशातनाः प्रत्यक्षमुल्लिखिताः सन्ति, शेषाश्च जाव शब्देन सूचिताः । वृत्तिकृता समर्पणस्य पूर्तिकृते दशाश्रतस्कन्धस्य निर्देशः कृतः, यथा-"यावत्करणादशाश्रुत कन्धानुसारेणान्या इह) द्रष्टव्याः” ।
तथा अर्थरूपेण सर्वासामप्याशातनानामुल्लेखो वत्तिकृता कृतः। वृत्तिकृतः क्रमो दशाश्रतस्कन्धप्राप्तक्रमाद् भिन्नोस्ति । संभाव्यते वृत्तिकर्तुः समक्षे दशाश्रु तस्कन्धस्य काचिदन्या वाचनासीत् । अस्माभिः पाठपूतिर्दशाश्रु तस्कन्धमनुसृत्य कृता, क्रमश्च वृत्त्यानुसारी स्वीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org