________________
८६६
समवाओ
२. जंबद्दीवे दीवे अभिइवज्जेहि सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति ॥ ३. एगमेगे णं णक्खत्तमासे 'सत्तावीसं राइंदियाई" राइंदियग्गेणं पण्णत्ते ।। ४. सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाई बाहल्लेणं पण्णत्ता॥ ५. वेयगसम्मत्तबंधोवरयस्स णं' मोहणिज्जस्स कम्मस्स सत्तावीसं 'कम्मंसा संत
कम्मा पण्णत्ता॥ ६. सावण-सुद्ध-सत्तमीए णं सुरिए सत्तावीसंगुलियं पोरिसिच्छायं णिव्वत्तइत्ता णं
दिवसखेत्तं निवड्ढेमाणे रयणिखेत्तं अभिणिवड्ढेमाणे चारं चरइ ।। ७. इमोसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं पलिओवमाई
ठिई पण्णत्ता । ८. अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई
पण्णत्ता ॥ ६. असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तावीसं पलिओवमाई ठिई पण्णत्ता॥ १०. सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाइं ठिई पण्णत्ता।
मज्झिम-उवरिम-गेवेज्जयाणं देवाणं जहण्णेणं सत्तावीसं सागरोवमाइं ठिई
पण्णत्ता ॥ १२. जे देवा मज्झिम-मज्झिम-गेवेज्जयमाणेसु देवत्ताए उववण्णा, तेसि णं देवाणं
उक्कोसेणं सत्तावीसं सागरोवमाइं ठिई पण्णत्ता । १३. ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा
नीससंति वा ॥ १४. तेसि णं देवाणं सत्तावीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ ।। १५. संतेगइया भवसिद्धिया जीवा, जे सत्तावीसाए भवग्गहणेहि सिज्झिस्संति
'बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति ° सव्वदुक्खाणमंतं करिस्संति ॥
१. सत्तवीस रातिदियाइं (ख); सत्तावीसं राइंदियं शब्दार्थः सत्तावस्थं कर्म कृतोस्ति। अत्र (ग)।
'उत्तरप्रकृतिः' शब्दो मूलपाठे समागतस्तथा २. X (क, ग)।
'संतकम्म' शब्दस्य स्थाने 'सतकम्मसा' इति ३. उत्तरपगडीओ संतकम्मंसा (क, ख, ग, वृ); पाठो जातः । एतत् परिवर्तन किमर्थजात
एकविंशतितमे समवाये 'कम्मंसा संतकम्मा' मितिकारणं न ज्ञायते । प्रतीयते व्याख्यांश एवं पाठो विद्यते । षड्विंशतितमे अष्टा- एव मूले स्थान प्राप्तोस्ति । तेनास्माभिर्मूलविंशतितमे समवाये चापि एवमेव । एक- पाठः पूर्वपाठानुसारी स्वीकृतः । त्रिंशतितमे समवाये वृत्तिकृता 'कम्मस' ४. णिव्वड्ढे ° (ग)। शब्दस्यार्थ उत्तरप्रकृतिस्तथा 'संतकम्म' ५. सं० पा०-सिज्झिस्संति जाव सव्वदुक्खाण ।
मा
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org