________________
८५८
समवओ
सबले । २१. 'अभिक्खणं-अभिक्खणं सीतोदय-वियड-वग्घारिय-पाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले" ॥ णिअट्टिबादरस्स णं खवितसत्तयस्स मोहणिज्जस्स कम्मस्स एक्कवीसं कम्मंसा संतकम्मा पण्णत्ता, तं जहा-अपच्चक्खाणकसाए कोहे "अपच्चक्खाणकसाए भाणे अपच्चक्खाणकसाए माया अपच्चक्खाणकसाए लोभे० पच्चक्खाणावरणे' कोहे "पच्चक्खाणावरणे माणे पच्चक्खाणावरणा माया पच्चक्खाणावरणे लोभे संजलणे कोहे "संजलणे माणे संजलणे माया संजलणे लोभे इत्थिवेदे
पुंवेदे नपुंसयवेदे हासे अरति रति भय सोग दुगुंछा ॥ ३. एकमेक्काए णं ओसप्पिणीए पंचमछट्ठाओ समाओ एक्कवीसं-एक्कवीसं __ वाससहस्साइं कालेणं पण्णत्ताओ, तं जहा-दूसमा दूसमदूसमा य ॥ ४. एगमेगाए णं उस्सप्पिणीए पढमबितियाओ समाओ एक्कवीसं-एक्कवीसं
वाससहस्साइं कालेणं पण्णत्ताओ, तं जहा-- दूसमदूसमा दूसमा य ।। ५. इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसं पलिओवमाइं
ठिई पण्णत्ता॥ ६. छट्रीए पूढवीए अत्थेगइयाणं नेरइयाणं एकवीसं सागरोवमाइं ठिई पण्णत्ता ।। ७. असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसं पलिओवमाइं ठिई पण्णत्ता ।। ८. सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाइं ठिई
पण्णत्ता॥ ६. आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाइं ठिई पण्णत्ता॥ १०. अच्चुते कप्पे देवाणं जहण्णेणं एकवीसं सागरोवमाइं ठिई पण्णत्ता ।। ११. जे देवा सिरिवच्छं सिरिदामगंडं मल्लं किट्टि चावोण्णतं आरण्णवडेंसगं विमाणं
देवत्ताए उववण्णा, तेसि णं देवाणं उक्कोसेणं एक्कवीसं सागरोवमाइं ठिई
पण्णत्ता॥ १२. ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा
नीससंति वा ॥ १३. तेसि णं देवाणं एक्कवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ॥ १४. संतेगइआ भवसिद्धिया जीवा, जे एक्कवीसाए भवग्गहणेहिं सिज्झिस्संति'
'बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति° सव्वदुक्खाणमंतं करिस्संति ॥
१. असौ पाठांशो वृत्त्यनुसारी स्वीकृतः दशाश्रुत- ३. पचक्खाणकसाए (ग)।
स्कन्धेसौ किञ्चिद्भेदेन लभ्यते, यथा- ४,५. सं० पा०-एवं माणे माया लोभे । 'आउट्टियाए सीतोदगवग्घारिएण हत्थेण वा ६. किट्ठ (ग)।
मत्तेण वा दविए भायणेण वा असणं वा"। ७. सं० पा०-सिज्झिस्संति जाव सव्वदुक्खाण । २. सं० पा०–एवं माणे माया लोभे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org