________________
८२२
णिसिरेज्जा । तत्थ फोडा संमुच्छंति, ते फोडा भिज्जंति, तत्थ पुला संमुच्छंति, ते पुलाभिज्जंति, ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा । १०. केइ तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेयं णिसिरेज्जा, से य तत्थ णो कम्मति, णो पकम्मति, अंचिअंचियं करेति, करेत्ता आयाहिणपयाहिणं करोति, करेत्ता उड्ढं वेहासं उप्पतति, उप्पतेत्ता से णं ततो पsिहते पडिणियत्तति, पडिणियत्तित्ता तमेव सरीरंगं अणुदहमाणे- अणुदहमाणे सह तेयसा भासं कुज्जा -- जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेए || अच्छे रग-पदं
१६०. दस अच्छेरगा पण्णत्ता, तं जहा
संग्रहणी - गाहा
कण्हस्स अवरकंका, हरिवंस कुलुप्पत्ती, अस्संजतेसु पूआ,
उवसग्ग गब्भहरणं, इत्थीतित्थं अभाविया परिसा । उत्तरणं चंदसूराणं ॥१॥ चमरुप्पातो य अट्ठसयसिद्धा । दसवि अणतेण कालेन ||२||
कंड-पदं
१६१. इमीसे णं रयणप्पभाए पुढवीए रयणे कंडे' दस जोयणसयाई बाहल्लेणं पण्णत्ते ॥ १६२. इमीसे णं रयणप्पभाए पुढवीए वइरे कंडे' दस जोयणसताइं बाहल्लेणं पण्णत्ते ॥ १६३. एवं वेरुलिए, लोहितक्खे, मसारगल्ले, हंसगब्भे, पुलए, सोगंधिए, जोतिरसे, अंजणे, अंजणपुलए, रतयं, जातरूवे, अंके, फलिहे, रिट्ठे । जहा रयणे तहा सोलसविधा भाणितव्वा ॥
उव्वेह-पदं
१६४. सव्वेवि णं दीव-समुद्दा दस जोयणसताई उव्वेहेणं पण्णत्ता ॥ १६५ सव्वेवि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता ॥ १६६. सव्वेवि णं सलिलकुंडा दस जोयणाई उव्वेहेणं पण्णत्ता ||
१६७. सीता-सीतोया णं महाणईओ मुहमूले दस-दस जोयणाई उब्वेहेणं पण्णत्ताओ ।। णक्खत्त-पदं
१६८. कत्तियाणक्खत्ते सव्वबाहिराओ मंडलाओ दसमे मंडले चारं चरति ॥ १६९. अणुराधाणक्खत्ते सव्वब्भंतराओ मंडलाओ दसमे मंडले चारं चरति ॥ णाणविद्धिकर-पदं
१७०. दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तं जहा
१. अच्च अच्चि (क); अचि अचि ( ग ) । २. कंदे (क, ग) ।
Jain Education International
ठाण
३. वतिरे (क, ख, ग ) । ४. कंदे (क, ग) ।
For Private & Personal Use Only
www.jainelibrary.org