________________
दसमं ठाण
८२१ समाणे परिकुविते तस्स तेयं णिसि रेज्जा । से तं परितावेति, से तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा। २. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे देवे परिकुविए तस्स तेयं णिसिरेज्जा । से तं परितावेति, से तं परितावेत्ता तामेव सह तेयसा भासं कूज्जा। ३. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकविते देवेवि य परिकूविते ते दहओ पडिण्णा तस्स तेयं णिसिरेज्जा। ते तं परिताति, ते तं परितावेत्ता तामेव सह तेयसा भासं कुज्जा। ४. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा', से य अच्चासातिते [समाणे ?] परिकुविए तस्स तेयं णिसिरेज्जा । तत्थ फोडा संमुच्छंति', ते फोडा भिज्जति, ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा। ५. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते [समाणे?] देवे परिकुविए तस्स तेयं णिसिरेज्जा । तत्थ फोडा संमुच्छंति, ते फोडा भिज्जति, ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा। ६. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते [समाणे ? ] परिकुविए देवेवि य परिकुविए ते दुहओ पडिण्णा तस्स तेयं णिसिरेज्जा। तत्थ फोडा संमुच्छंति, "ते फोडा भिज्जति, ते फोडा भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा। ७. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते [समाणे ?] परिकुविए तस्स तेयं णिसिरेज्जा। तत्थ फोडा संमुच्छंति, ते फोडा भिज्जंति, तत्थ पुला संमुच्छंति, ते पुला भिज्जति, ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा। ८. "केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते [समाणे ?] देवे परिकुविए तस्स तेयं णिसिरेज्जा । तत्थ फोडा संमुच्छंति, ते फोडा भिज्जति, तत्थ पुला संमुच्छंति, ते पुला भिज्जति, ते पुला भिण्णा समाणा तामेव सह तेयसा भासं कुज्जा। ६. केइ तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते [समाणे ? ] परिकुविए देवेवि य परिकुविए ते दुहओ पडिण्णा तस्स तेयं
१. तेतं (क, ख, ग)। २. 'तामेव' ति तमेव ..."दीर्घत्वं प्राकृतत्वात
(वृ)। ३. परिकुन्विते (क, ग)। ४. तं (क, ख)।
५. अच्चासाएज्जा (क, ख, ग)। ६. समुप्पज्जंति (वृ)। ७. सं० पा...- सेसं तहेव जाव भासं। ८. सं० पा०-एते तिण्णि आलावगा भाणि
तव्वा
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org