________________
८०४
ठाणं
५६. एवं जाव' संखवालस्स ।। ५७. एवं भूताणंदस्सवि॥ ५८. एवं लोगपालाणवि से, जहा धरणस्स ॥ ५६. एवं जाव' थणितकुमाराणं सलोगपालाणं' भाणियव्वं, सव्वेसि उप्पायपव्वया
भाणियव्वा सरिणामगा। ६०. सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई
उड्ढं उच्चत्तेणं, दस गाउयसहस्साई उव्वेहेणं, मूले दस जोयणसहस्साई
विक्खंभेणं पण्णत्ते ॥ ६१. सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो। जधा सक्कस्स तधा
सव्वेसि लोगपालाणं, सव्वेसिं च इंदाणं जाव अच्चुयत्ति । सव्वेसि पमाणमेगं ।। ओगाहणा-पदं ६२. बायरवणस्सइकाइयाणं उक्कोसेणं दस जोयणसयाइं सरीरोगाहणा पण्णत्ता॥ ६३. जलचर-पंचिदियतिरिक्खजोणियाणं उक्कोसेणं दस जोयणसताइं सरीरोगाहणा
पण्णता॥ ६४. उरपरिसप्प-थलचर-पंचिदियतिरिक्खजोणियाणं उक्कोसेणं "दस जोयण
सताइं सरीरोगाहणा पण्णत्ता ॥ तित्थगर-पदं ६५. संभवाओ णं अरहातो अभिणंदणे अरहा दसहि सागरोवमकोडिसतसहस्सेहि
वीतिक्कतेहिं समुप्पण्णे ॥ अणंत-पदं ६६. दसविहे अणंतए पण्णत्ते, तं जहा –णामाणंतए ठवणाणंतए, दवाणंतए,
गणणाणंतए, पएसाणंतए, एगतोणतए, दुहतोणंतए, देसवित्थाराणंतए,
सव्ववित्थाराणंतए सासताणंतए । पुव्ववत्थु-पदं ६७. उप्पायपुव्वस्स णं दस वत्थू पण्णत्ता । ६८. अत्थिणत्थिप्पवायपुव्वस्स" णं दस चूलवत्थू पण्णत्ता ।
इति नियामकपाठेन 'कालवालप्पभ' इति ५. द्रष्टव्यम्-ठा० ४।१२२ । पाठो युज्यते । वृत्तौ कालवालस्य कालवाल- ६. सरिसणामगा (क्व)। प्रभः' इत्युल्लिखितमस्ति । एतत् समी- ७. द्रष्टव्यम् ठा० ४।१२२ ।
क्षयास्माभिः 'कालवालप्पभ' पाठः स्वीकृतः। ८. ठा० २।३८०-३८४ । १. ठा० ४।१२२ ।
६. सं० पा०-एवं चेव । २. ठा० १०॥५४ ।
१०. अणंतते (क, ख, ग)। ३. लोगपालाणंपि (क, ख, ग)।
११. ०प्पवात (क, ख, ग)। ४. ठा० १११४४-१५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org