SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ णवमं ठाण ७८१ महाणिहि-पदं २१. एगमेगे णं महाणिधी णव-णव जोयणाई विक्खंभेणं पण्णत्ते ।। २२. एगमेगस्स णं रण्णो चाउरतचक्कवट्टिस्स णव महाणिहिओ [णो ? ] पण्णत्ता, तं जहासंगहणी-गाहा णेसप्पे पंडुयए, पिंगलए सव्वरयण महापउमे। काले य महाकाले, माणवग महाणिही संखे ॥१॥ णेसप्पंमि णिवेसा, गामागर-णगर-पट्टणाणं च। दोणमुह-मडंबाणं, खंधाराणं गिहाणं च ॥२।। गणियस्स य बीयाणं, माणम्माणस्स जं पमाणं च । धण्णस्स य बीयाणं, उप्पत्ती पंडुए भणिया ।।३।। सव्वा आभरणविही, पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थोण य, पिंगलगणिहिम्मि सा भणिया ॥४॥ रयणाइं सव्वरयणे, चोद्दस पवराई चक्कवट्टिस्स । उपज्जति एगिदियाइं, पंचिंदियाइं च ॥५।। वत्थाण य उप्पत्ती, णिप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोयाण य', सव्वा एसा महापउमे ॥६॥ काले कालण्णाणं, भव्व पुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिण्णि पयाए हियकराई ।।७।। लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुप्पस्स सुवण्णस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥८॥ जोधाण य उप्पत्ती, आवरणाणं च पहरणाणं च। सव्वा य जुद्धनीती, माणवए दंडणीतो य॥६॥ पट्टविही णाडगविही, कव्वस्स चउव्विहस्स उप्पत्ती। संखे महाणिहिम्मी, तुडियंगाणं च सव्वेसि ॥१०॥ चक्कट्ठपइट्ठाणा, अठुस्सेहा य णव य विक्खंभे । बारसदीहा मंजूस- संठिया जलवीए' मुहे ॥११॥ वेरूलियमणि-कवाडा, कणगमया विविध-रयण-पडिपुण्णा । ससि-सूर-चक्क-लक्खण-अणुसम-जुग-बाहु-वयणा य ॥१२॥ ३. जह्नवीइ (क, ग)। १. धोयाणं (क); धोवाण (ख)। २. ४ (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy