________________
७८०
ठाणं
जोइस-पदं १५. अभिई णं णक्खत्ते सातिरेगे णवमुहत्ते चंदेण सद्धि जोगं जोएति ॥ १६. अभिइआइया णं णव णक्खत्ता णं चंदस्स उत्तरेणं जोगं जोएंति, तं जहा-अभिई,
सवणो धणिट्ठा', 'सयभिसया, पुव्वाभद्दवया, उत्तरापोट्ठवया, रेवई, अस्सिणी,
भरणी॥ १७. इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमीभागाओ णव जोअण
सताइं उड्ढं अबाहाए उवरिल्ले तारारूवे चारं चरति ।। मच्छ-पदं १८. जंबुद्दीवे णं दीवे णवजोयणिआ मच्छा पविसिसु वा पविसंति वा पवि
सिस्संति वा॥ बलदेव-वासुदेव-पदं १६. जंबुद्दीवे दोवे भारहे वासे इमीसे ओसप्पिणीए णव बलदेव-वासुदेव पियरो हुत्था,
तं जहासंगहणी-गाहा
‘पयावती य बंभे रोद्दे सोमे सिवेति य । महसीहे अग्गिसीहे, दसरहे णवमे य वसुदेवे ।।१।। इत्तो आढत्तं जधा समवाये गिरवसेसं जाव'
एगा से गब्भवसही, सिज्झिहिति आगमेसेणं ।। २०. जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए णव बलदेव-वासुदेवपितरो
भविस्संति, णव बलदेव-वासुदेवमायरो भविस्संति । एवं जधा समवाए णिरवसेसं जाव' महाभीमसेणे, सुग्गीवे य अपच्छिमे।
एए खलु पडिसत्तू, कित्तिपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही, हम्मेहिती सचक्केहिं ।।१।।
१. समणो (ग)।
४. मलिनोभय-शुक्ति-छप्तारब्ध -पदातेर्म इलावह२. सं० पा०--धणिवा जाव भरणी, चन्द्रप्रज्ञप्तौ सिप्पि-छिक्काढत्त-पाइक्कं (हेमशब्दानुशासन
(१०-११) जम्बूद्वीपप्रज्ञप्तौ (वक्ष ७) च ८।२।१३८)। चन्द्रस्योत्तरेणं योगं युजानानां द्वादश- ५. पइण्णगसमवाय सू० २३६-२४७ । नक्षत्राणामुल्लेखोस्ति । अत्र तु नवमस्थान- ६. पइण्णगसमवाय सू० २५६, २५७ । कानुरोधेन नवैव गृहीतानि ।
७. य (क, ग)। ३. जतावती त पम्हे (ग)।
८. हम्मेहंति (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org