________________
७६४
ठाणं
अग्गमहिसी-पदं २७. सक्कस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, तं जहा-पउमा,
सिवा, सची', अंजू, अमला, अच्छरा, णवमिया, रोहिणी ॥ २८. ईसाणस्स णं देविंदस्स देवरण्णो अट्ठग्गमहिसीओ पण्णत्ताओ, तं जहा–कण्हा,
कण्हराई', रामा, रामरक्खिता, वसू, वसुगुत्ता, वसुमित्ता, वसुंधरा ।। २६. सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो अटुग्गमहिसीओ पण्णत्ताओ। ३०. ईसाणस्स णं देविंदस्स देवरण्णो वेसमणस्स महारण्णो अट्ठग्गमहिसीओ
पण्णत्ताओ।
महग्गह-पदं ३१. अट्ठ महग्गहा पण्णत्ता, तं जहा-चंदे, सूरे, सुक्के, बुहे, बहस्सती, अंगारे,
सणिचरे, केऊ ।।
तणवणस्सइ-पदं ३२. अट्ठविधा तणवणस्सतिकाइया पण्णत्ता, तं जहा–मूले, कंदे, खंधे, तया, साले,
पवाले, पत्ते, पुप्फे ॥ संजम-असंजम-पदं ३३. चरिदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तं जहा–चक्खु
मातो सोक्खातो अववरोवेत्ता भवति । चक्खुमएणं दुक्खेणं असंजोएत्ता भवति । "घाणामातो सोक्खातो अववरोवेत्ता भवति । घाणामएणं दुक्खेणं असंजोएत्ता भवति। जिब्भामातो सोक्खातो अववरोवेत्ता भवति। जिब्भामएणं दुक्खेणं असंजोएत्ता भवति ° । फासामातो सोक्खातो अववरोवेत्ता भवति । फासामएणं
दुक्खेणं असंजोगेत्ता भवति ॥ ३४. चरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं जहा
चक्खुमातो सोक्खातो ववरोवेत्ता भवति । चक्खुमएणं दुक्खेणं संजोगेत्ता भवति। "घाणामातो सोक्खाओ ववरोवेत्ता भवति। घाणामएणं दुक्खेणं संजोगेत्ता भवति । जिब्भामातो सोक्खातो ववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं संजोगेत्ता भवति ° । फासामातो सोक्खातो ववरोवेत्ता भवति। फासामएणं दुक्खेणं संजोगेत्ता भवति ।
१. सूती (ख, ग); सती (क्व)। २. कण्हराती (क, ख, ग)।
३. सं० पा०-एवं जाव फासामातो। ४. सं० पा०–एवं जाव फासामातो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org