________________
सत्तमं ठाण
७४५
६३. एएसि णं सत्तण्हं कुलगराणं सत्त भारियाओ हुत्था, तं जहा
चंदजस चंदकंता, सुरूव पडिरूव चक्खुकता य ।
सिरिकता मरुदेवी, कुलकरइत्थीण णामाई ॥१।। ६४. जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति
मित्तवाहण' सुभोमे य, सुप्पभे य सयंपभे ।
दत्ते सुहमे सुबंधू य, आगमिस्सेण होक्खती ॥१॥ ६५. विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताए हव्वमार्गाच्छसु, तं जहा
मतंगया' य भिंगा, चित्तंगा चेव होंति चित्तरसा।
मणियंगा य अणियणा, सत्तमगा कप्परुक्खा य ।।१।। ६६. सत्तविधा दंडनीति पण्णत्ता, तं जहा-हक्कारे, मक्कारे, धिक्कारे, परिभासे,
मंडलबंधे, चारए, छविच्छेदे ।। चक्कवट्टिरयण-पदं ६७. एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स सत्त एगिदियरतणा पण्णत्ता, तं जहा
चक्करयणे, छत्तरयणे, चम्मरयणे, दंडरयणे, असिरयणे, मणिरयणे,
काकणिरयणे ।। ६८. एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स सत्त पंचिदियरतणा पण्णत्ता, तं जहा
सेणावतिरयणे, गाहावतिरयणे, वड्डइरयणे, पुरोहितरयणे, इत्थिरयणे, आस
रयणे, हत्थिरयणे ।। दुस्समा-लक्खण-पदं ६६. सत्तहि ठाणेहि ओगाढं दुस्समं जाणेज्जा, तं जहा—अकाले वरिसइ, काले ण
वरिसइ, असाधू पुज्जति, साधू ण पुज्जति, गुरूहि जणो मिच्छं पडिवण्णो,
मणोदुहता, वइदुहता॥ सुसमा-लक्खण-पदं ७०. सत्तहि ठाणेहि ओगाढं सुसमं जाणेज्जा, तं जहा-अकाले ण वरिसइ, काले
१. मित्तप्पभे (क, ग)। २. मत्तंगता (क, ख, ग); यद्यपि आदर्शः
वृत्तावपि चात्र 'मत्तंगता' पाठो लभ्यते, तथापि अर्थसमीक्षया 'मतंगया' पाठः समीचीनः प्रतिभाति । 'मदंगया' इत्यस्य स्थाने 'त' श्रत्या 'मतंगया' इति पाठो जातः, तस्यैव 'मत्तंगता' इत्याकारे परिवर्तनं जातमिति
संभाव्यते । तेनैव वृत्ति कृता 'मत्तांग' शब्दो व्याख्यातः-मत्तं-मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूता:-कारणभूतास्तदेव वाऽङ्ग–अवयवो येषां ते मत्ता
ङ्गका: (वृ)। ३. छबिछेदे (ख)। ४. कागिणि ° (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org