________________
॥3
चउत्थं ठाणं (चउत्थो उद्देसो)
६७५ ६११. चत्तारि पुरिसजाया पण्णत्ता, तं जहा–मित्ते णाममेगे मित्तरूवे, "मित्ते
णाममेगे अमित्तरूवे, अमित्ते णाममेगे मित्तरूवे, अमित्ते णाममेगे अमित्तरूवे ॥ मुत्त-अमुत्त-पदं ६१२. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-मुत्ते णाममेगे मुत्ते, मुत्ते णाममेगे
अमुत्ते, अमुत्ते णाममेगे मुत्ते, अमुत्ते णाममेगे अमुत्ते॥ ६१३. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--मुत्ते णाममेगे मुत्तरूवे, मुत्ते णाममंगे
अमुत्तरूवे, अमुत्ते णाममेगे मुत्तरूवे, अमुत्ते णाममेगे अमुत्तरूवे ।। गति-आगति-पदं ६१४. पंचिदियतिरिक्खजोणिया चउगइया चउआगइया पण्णत्ता, तं जहा-पंचिंदिय
तिरिक्खजोणिए पचिदियतिरिक्खजोणिएसु उववज्जमाणे णेरइएहिंतो वा, तिरिक्खजोणिएहितो वा, मणुस्सेहितो वा, देवेहितो वा उववज्जेज्जा। से चेव णं से पंचिदियतिरिक्खजोणिए पंचिदियतिरिक्खजोणियत्तं विप्पजहमाणे णेरइयत्ताए वा', 'तिरिक्खजोणियत्ताए वा, मणुस्सत्ताए वा', देवत्ताए वा गच्छेज्जा ॥ मणुस्सा चउगइआ चउआगइआ "पण्णत्ता, तं जहा-मणुस्से मणुस्सेस उववज्जमाणे णेरइएहिंतो वा, तिरिक्खजोणिएहिंतो वा, मणस्सेहिंतो वा, देवेहितो वा उववज्जेज्जा। से चेव णं से मणस्से मणुस्सत्तं विप्पजहमाणे णेरइयत्ताए वा, तिरिक्खजोणिय
त्ताए वा, मणुस्सत्ताए वा, देवत्ताए वा गच्छेज्जा ° ॥ संजम-असंजम-पदं ६१६. बेइंदिया णं जीवा असमारभमाणस्स चउबिहे संजमे कज्जति, तं जहा
जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खातो अववरोवेत्ता भवति, फासामएणं
दुक्खणं असंजोगित्ता भवति ॥ ६१७. बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कज्जति, तं जहा
जिब्भामयातो सोक्खातो ववरोवित्ता भवति, जिब्भामएणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खातो ववरोवेत्ता भवति, "फासामएणं दुक्खेणं संजोगित्ता भवति ॥
१. सं० पा०-चउभंगो। २. उववज्जमाणा (क्व)। ३. सं० पा०–णेरइयत्ताए वा जाव देवत्ताए।
४. उवागच्छेज्जा (क्व)। ५. सं० पा०-एवं चेव मणुस्सावि । ६. सं० पा०–एवं चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org