________________
त्थं ठाणं (उत्थो उद्देसो)
६६६
देवे णाममेगे रक्खसीए सद्धि संवासं गच्छति, रक्खसे णाममेगे देवीए सद्धि संवासं गच्छति, रक्खसे णाममेगे रक्खसीए सद्धि संवासं गच्छति ॥
५६२. चउब्विधे संवासे पण्णत्ते, 'जहा -- देवे णाममेगे देवीए सद्धि संवासं गच्छति, देवे णाममेगे मणुस्सीए' सद्धि संवासं गच्छति, मणुस्से णाममेगे देवीए सद्धि संवासं गच्छति, मणुस्से णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ॥
५६३. चउव्विधे संवासे पण्णत्ते, तं जहा - असुरे णाममेगे असुरीए सद्धि संवासं गच्छति, असुरे णाममेगे रक्खसीए सद्धि संवासं गच्छति, रक्खसे णाममेगे असुरीए सद्धि संवासं गच्छति, रक्खसे णाममेगे रक्खसीए सद्धि संवासं गच्छति ॥ ५६४. चउव्विधे संवासे पण्णत्ते, तं जहा - असुरे णाममेगे असुरीए सद्धि संवासं गच्छति, असुरे णाममेगे मणुस्सीए सद्धि संवासं गच्छति, मणुस्से णाममेगे असुरी सद्धि संवासं गच्छति, मणुस्से णाममेगे मणुस्सीए सद्धि संवासं गच्छति ॥ ५६५. चउव्विधे संवासे पण्णत्ते, तं जहा - रक्खसे णाममेगे रक्खसीए सद्धि संवा गच्छति, रक्खसे णाममेगे मणुस्सीए सद्धि संवासं गच्छति, मणुस्से णाममेगे रक्खसीए सद्धि संवासं गच्छति, मणुस्से णाममेगे मणुस्सीए सद्धि संवासं गच्छति ॥
अवद्धंस-पदं
५६६. चउव्विहे अवद्धंसे पण्णत्ते, तं जहा - आसुरे, आभिओगे, संमोहे, देव कब्बिसे । ५६७. चउहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पगति, तं जहा- कोवसीलताए', पाहुडसी लताए, संसत्ततवोकम्मेणं णिमित्ताजीवया ॥
५६८. चउहि ठाणेहिं जीवा आभिओगत्ताए कम्मं पगति, तं जहा -- अत्तुक्कोसेणं, परपरिवारणं भूतिकम्मेणं, कोउयकरणं ॥
५६६. चउहि ठाणेहिं जीवा सम्मोहत्ताए कम्मं पगरेंति, तं जहा - उम्मग्गदेसणाए, मग्गंत एणं, कामासंसपओगेणं, भिज्जाणियाणकरणेणं ॥
५७०. चउहि ठाणेहिं जीवा देवकिब्बिसियत्ताए कम्मं पगरेंति, तं जहा - अरहंताणं अवण्णं वदमाणे, अरहंतपण्णत्तस्स धम्मस्स अवण्णं वदमाणे, आयरियउवज्झायाणमवण्णं वदमाणे, चाउवण्णस्स संघस्स अवणं वदमाणे ।।
१. मणुस्सीहि देवीहि मणुस्सीहि - एषु बहुवचनं लिपिदोषेण जातमिति संभाव्यते । एकस्मिन् आदर्श 'मणुस्सीई' इति लभ्यते । एकारस्य स्थाने इकारो जातः, तत् स्थाने च 'हि' इति जातम् । पूर्वापरसूत्रेषु सर्वत्र एकवचनमेव
Jain Education International
दृश्यते ।
२. अभिओगे (क, ख, घ) । ३. क्रोध • ( ख ) ; क्रोधन ( वृ) । ४. ० जीवाते ( ग ) ।
For Private & Personal Use Only
www.jainelibrary.org