________________
६६४
ठाणं
वादिसमोसरण-पदं ५३०. चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा-किरियावादी, अकिरियावादी,
अण्णाणियावादी, वेणइयावादी॥ ५३१. णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा-किरियावादी', 'अकि
रियावादी, अण्णाणियावादी° वेणइयावादी॥ ५३२. एवमसुरकुमाराणवि जाव' थणियकुमाराणं । एवं-विगलिंदियवज्जं जाव'
वेमाणियाणं ॥ मेह-पदं ५३३. चत्तारि मेहा पण्णत्ता, तं जहा—गज्जित्ता णाममेगे णो वासित्ता, वासित्ता
णाममेगे णो गज्जित्ता, एगे गज्जित्तावि वासित्तावि, एगे णो गज्जित्ता णो वासित्ता। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा—गज्जित्ता णाममेगे णो वासित्ता, वासित्ता णाममेगे णो गज्जित्ता, एगे गज्जित्तावि वासित्तावि, एगे णो गज्जित्ता
णो वासित्ता॥ ५३४. चत्तारि मेहा पण्णत्ता, तं जहा—गज्जित्ता णाममेगे णो विज्जुयाइत्ता,
विज्जयाइत्ता णाममेगे णो गज्जित्ता, एगे गज्जित्तावि विज्जुयाइत्तावि, एगे णो गज्जित्ता णो विज्जुयाइत्ता। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-गज्जित्ता णाममेगे णो विज्जुयाइत्ता, विज्जुयाइत्ता णाममेगे णो गज्जित्ता, एगे गज्जित्तावि विज्जु
याइत्तावि, एगे णो गज्जित्ता णो विज्जुयाइत्ता ॥ ५३५. चत्तारि मेहा पण्णत्ता, तं जहा-वासित्ता णाममेगे णो विज्जयाइत्ता, विज्जु
याइत्ता णाममेगे णो वासित्ता, एगे वासित्तावि विज्जुयाइत्तावि, एगे णो वासित्ता णो विज्जुयाइत्ता। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा–वासित्ता णाममेगे णो विज्जयाइत्ता, विज्जुयाइत्ता णाममेगे णो वासित्ता, एगे वासित्तावि विज्जुयाइत्तावि,
एगे णो वासित्ता णो विज्जुयाइत्ता॥ ५३६. चत्तारि मेहा पण्णत्ता, तं जहा-कालवासी णाममेगे णो अकालवासी,
अकालवासी णाममेगे णो कालवासी, एगे कालवासीवि अकालवासीवि, एगे णो कालवासी णो अकालवासी। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-कालवासी णाममेगे णो
१. सं० पा०-किरियावादी जाव वेणइयावादी। ३. ठा० १११६०-१६३ । २. ठा० १३१४३-१५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org