________________
६६१
चउत्थं ठाणं (चउत्थो उद्देसो)
चउत्थो उद्देसो पसप्पग-पदं ५०६. चत्तारि पसप्पगा पण्णत्ता, तं जहा-अणुप्पण्णाणं भोगाणं उप्पाएत्ता' एगे
पसप्पए, पुव्वुप्पण्णाणं भोगाणं अविप्पओगेणं एगे पसप्पए, अणुप्पण्णाणं सोक्खाण उप्पाइत्ता एगे पसप्पए, पुव्वुप्पण्णाणं सोक्खाणं अविप्पओगेणं एगे
पसप्पए॥ आहार-पदं ५१०. णेरइयाणं चउविहे आहारे पणत्ते, तं जहा- इंगालोवमे, मुम्मुरोवमे, सीतले,
हिमसीतले ॥ ५११. तिरिक्खजोणियाणं चउविहे आहारे पण्णत्ते, तं जहा-कंकोवमे, बिलोवमे,
पाणमंसोवमे, पुत्तमंसोवमे। ५१२. मणुस्साणं चउविहे आहारे पण्णत्ते, तं जहा-असणे, पाणे, खाइमे, साइमे ।। ५१३. देवाणं चउविहे आहारे पण्णत्ते, तं जहा -वण्णमंते, गंधमंते, रसमंते, फासमंते॥ आसीविस-पदं
चत्तारि जातिआसीविसा पण्णत्ता, तं जहा–विच्छ्यजातिआसीविसे', मंडुक्कजातिआसीविसे, उरगजातिआसीविसे, मणुस्सजातिआसीविसे । विच्छ्यजातिआसीविसस्स णं भंते ! केवइए विसए पण्णत्ते ? पभू णं विच्छ्यजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं' विसट्टमाणि करित्तए। विसए से विसट्ठताए, णो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा। मंडुक्कजातिआसीविसस्स •णं भंते ! केवइए विसए पण्णत्ते ? पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोदि विसेणं विसपरिणयं विसट्टमाणि “करित्तए। विसए से विसठ्ठताए, णो चेव णं संपत्तीए करेंसु वा करेंति वा° करिस्संति वा । उरगजाति आसीविसस्स णं भंते ! केवइए विसए पण्णत्ते ? पभू णं उरगजातिआसीविसे जंबुद्दीवपमाणमत्तं बोंदि विसेणं "विसपरिणयं
१. उप्पायत्ता (क, ग)। २. ० जातीयासीविसे (क, ख, ग) सर्वत्र । ३. विसपरिगयं (वृपा)। ४. इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चि-
काशीविषाणां बहुत्वज्ञापनार्थम् (वृ)।
५. सं० पा०-मंडुक्कजातिआसीविसस्स पुच्छा। ६. सं० पा०-सेसं तं चेव जाव करिस्संति । ७. सं० पा०-उरगजाति पुच्छा। ८. सं० पा०-सेसं तं चेव जाव करिस्सति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org