________________
६५४
ठाणं
ममं च णं अब्भोवगमिओवक्कमियं [वेयणं? ] सम्ममसहमाणस्स अक्खममाणस्स अतितिखेमाणस्स अणहियासेमाणस्स कि मण्णे कज्जति ? एगंतसो मे पावे कम्मे कज्जति ।। ममं च णं अब्भोवगमिओ"वक्कमियं [वेयणं ? ] ° सम्म सहमाणस्स' 'खममाणस्स तितिक्खमाणस्स ° अहियासेमाणस्स कि मण्णे कज्जति ?
एगतसो मे णिज्जरा कज्जति -चउत्था सुहसेज्जा ।। अवायणिज्ज-वायणिज्ज-पदं ४५२. चत्तारि अवायणिज्जा पण्णत्ता, तं जहा-अविणीए, विगइपडिबद्धे', अवि
ओसवितपाहुडे, माई ॥ ४५३. चत्तारि वायणिज्जा' पण्णत्ता, तं जहा –विणोते, अविगतिपडिबद्धे', विओ
सवितपाहुडे, अमाई॥ आय-पर-पदं ४५४. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-आतंभरे णाममेगे णो परंभरे, परंभरे
__णाममेगे णो आतंभरे, एगे आतंभरेवि परंभरेवि, एगे णो आतंभरे णो परंभरे ।। दुग्गत-सुग्गत-पदं ४५५. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए णाममेगे दुग्गए, दुग्गए णाममेगे
सुग्गए, सुग्गए णाममंगे दुग्गए, सुग्गए णाममेगे सुग्गए। ४५६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए णाममेगे दुव्वए, दुग्गए
णाममेगे सुव्वए, सुग्गए णाममेगे दुव्वए, सुग्गए णाममेगे सुव्वए। ४५७. चत्तारि परिसजाया पण्णता, तं जहा-दग्गए णाममेगे दप्पडिताणंदे. दग्गए
णाममगे सुप्पडिताणंदे, सुग्गए णाममेगे दुप्पडिताणंदे, सुग्गए णाममेगे
सुप्पडिताणंदे ॥ ४५८. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए णाममेगे दुग्गतिगामी, दुग्गए
णाम मेगे सुग्गतिगामी, सुग्गए णाममेगे दुग्गतिगामी, सुग्गए णाममेगे
सुग्गतिगामी॥ ४५६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा–दुग्गए णाममेगे दुग्गतिं गते, दुग्गए
णाममेगे सुग्गतिं गते, सुग्गए णाममेगे दुग्गतिं गते, सुग्गए णाममेगे सुग्गति गते ।।
१. सं० पा०-अब्भोवगमिओ जाव सम्म । २. सं० पा०-सहमाणस्स जाव अहियासे-
माणस्स। ३. वीए ° (क); वीई ° (ख, ग)।
४. वातणिज्जा (क)। ५. अविती० (क, ख, ग)। ६. वितोसवित° (क)। ७. अमाती (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org