________________
चउत्थं ठाणं (तइओ उद्देसो)
६५३ से णं संवाहण'- परिमद्दण-गातब्भंग ° गातुच्छोलाणाई आसाएमाणे पीहेमाणे पत्थेमाणे अभिलसमाणे° मणं उच्चावयं णियच्छति, विणिघातमावज्जति
चउत्था दुहसेज्जा॥ सुहसेज्जा -पदं ४५१. चत्तारि सुहसेज्जाओ पण्णत्ताओ, तं जहा
१. तत्थ खलु इमा पढमा सुहसेज्जा-से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए णिग्गंथे पावयणे णिस्संकिते णिक्कंखिते णिव्वितिगिच्छिए णो भेदसमावण्णे णो कलुससमावण्णे णिग्गंथं पावयणं सद्दहइ पत्तियइ रोएति, णिग्गंथं पावयणं सद्दहमाणे पत्तियमाणे रोएमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जति-पढमा सुहसेज्जा । २. अहावरा दोच्चा सुहसेज्जा-से णं मुंडे' 'भवित्ता अगाराओ अणगारियं° पव्वइए सएणं' लाभेणं तुस्सति परस्स लाभं णो आसाएति णो पोहेति णो पत्थेति णो अभिलसति, परस्स लाभमणासाएमाणे 'अपीहेमाणे अपत्थेमाणे° अणभिलसमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जतिदोच्चा सुहसेज्जा। ३. अहावरा तच्चा सुहसेज्जा-से णं मुंडे' 'भवित्ता अगाराओ अणगारियं । पव्वइए दिव्वमाणुस्सए कामभोगे णो आसाएति •णो पीहेति णो पत्थेति° णो अभिलसति, दिव्वमाणुस्सए कामभोगे अणासाएमाणे 'अपीहेमाणे अपत्थेमाणे ' अणभिलसमाणे णो मणं उच्चावयं णियच्छति, णो विणिघातमावज्जति--तच्चा सुहसेज्जा। ४. अहावरा चउत्था सुहसेज्जा-से णं मुंडे" भवित्ता अगाराओ अणगारियं° पव्वइए, तस्स णं एवं भवति--जइ ताव अरहंता भगवंतो हट्टा अरोगा बलिया कल्लसरीरा अण्णयराइं ओरालाई कल्लाणाई विउलाइं पयताइं पग्गहिताई महाणुभागाइं कम्मक्खयकरणाइं तवोकम्माइं पडिवज्जति, किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं णो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ?
ताता
१. सं० पा०-संवाहण जाव गातु° । ७. सं० पा०-मुंडे जाव पव्वइए। २. सं. पा.--आसाएमाणे जाव मणं । ८. सं० पा०-~णो आसाएति जाव णो अभि३. पतीइ (ख)।
लसति । ४. सं० पा०-मुंडे जाव पव्वतिते ।
६. सं० पा०-अणासाएमाणे जाव अभिल५. सतेणं (क, ख, ग)।
समाणे। ६. सं० पा०-अणासाएमाणे जाव अणभिलस- १०. सं० पा.-मुंडे जाव पव्वतिते ।
माणे।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org