________________
चउत्थं ठाणं (तइओ उद्देसो)
६४६ ४३२. समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे
विमाणे चत्तारि पलिओवमाइं ठिती पण्णत्ता। अहुणोववण्ण-देव-पदं ४३३. चउहि ठाणेहिं अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज' माणुसं लोगं हव्वमा
गच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा१. अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे, से णं माणुस्सए कामभोगे णो आढाइ, णो परियाणाति, णो अटुं बंधइ, णो णियाणं पगरेति, णो ठितिपगप्पं पगरेति । २. अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववणे, तस्स णं माणुस्सए पेमे वोच्छिण्णे दिव्वे संकते भवति । ३. अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्मोववण्णे, तस्स णं एवं भवति-इण्हि' गच्छ मुहुत्तणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति। ४. अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववण्णे, तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे यावि' भवति, उडढंपि य णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताइं हव्वमागच्छति । इच्चेतेहिं चउहि ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणसं लोगं
हव्वमागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए । ४३४. चउहि ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणुसं लोगं हव्वमागच्छि
त्तए, संचाएति हव्वमागच्छित्तए, तं जहा-- १. अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते. 'अगिद्धे अगढिते ° अणज्झोववण्णे, तस्स णं एवं भवति-अत्थि खलु मम माणस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति गणावच्छेदेति वा, जेसि पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती [दिव्वे देवाणुभावे ? ] लद्धे पत्ते अभिसमण्णागते, तं गच्छामि णं ते भगवते वंदामिणमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं ० पज्जुवासामि। २. अहुणोवण्णे देवे देवलोएसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते °
१. इच्छेज्जा (क, ख, ग)। २. णिताणं (क, ख, ग)। ३. इयहिं (ख)। ४. तावि (क, ख, ग)।
५. सं० पा०-अमुच्छिते जाव अणज्झोववण्णे। ६. सं० पा०-वंदामि जाव पज्जुवासामि । ७. सं० पा०-देवलोएस जाव अणज्झोववण्णे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org