________________
६४५
ठाणं
३. ओमरातिणिया समणी णिग्गंथी महाकम्मा महाकिरिया अणायावी असमिता धम्मस्स अणाराधिया भवति । ४. ओमरातिणिया समणी णिग्गंथी अप्पकम्मा अप्पकिरिया आतावी समिता
धम्मस्स आराहिया भवति ॥ महाकम्म-अप्पकम्म-समणोवासग-पदं ४२८. चत्तारि समणोवासगा पण्णत्ता, तं जहा
१. राइणिए समणोवासए महाकम्मे "महाकिरिए अणायावी असमिते धम्मस्स अणाराधए भवति। २. राइणिए समणोवासए अप्पकम्मे अप्पकिरिए आतावी समिए धम्मस्स आराहए भवति । ३. ओमराइणिए समणोवासए महाकम्मे महाकिरिए अणातावी असमिते धम्मस्स अणाराहए भवति । ४. ओमराइणिए समणोवासए अप्पकम्मे अप्पकिरिए आतावी समिते धम्मस्स
आराहए भवति ° ॥ महाकम्म-अप्पकम्म-समणोवासिया-पदं ४२६. चत्तारि समणोवासियाओ पण्णत्ताओ, तं जहा
१. राइणिया' समणोवासिता महाकम्मा "महाकिरिया अणायावी असमिता धम्मस्स अणाराधिया भवति । २. राइणिया समणोवासिता अप्पकम्मा अप्पकिरिया आतावी समिता धम्मस्स आराहिया भवति। ३. ओमराइणिया समणोवासिता महाकम्मा महाकिरिया अणायावी असमिता धम्मस्स अणाराधिया भवति । ४. ओमराइणिया समणोवासिता अप्पकम्मा अप्पकिरिया आतावी समिता
धम्मस्स आराहिया भवति ° ॥ समणोवासग-पदं ४३०. चत्तारि समणोवासगा पण्णत्ता, तं जहा-अम्मापितिसमाणे, भातिसमाणे,
मित्तसमाणे, सवत्तिसमाणे ॥ ४३१. चत्तारि समणोवासगा पण्णत्ता, तं जहा-अदागसमाणे, पडागसमाणे, खाणु
समाणे, खरकंटयसमाणे ॥
१. सं० पा०–तहेव। २. रायणिता (क)।
३. सं० पा०-तहेव चत्तारि गमा। ४. खरण्टसमाणे (वृपा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org