________________
६४६
ठाणं
४१३. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-करेति णाममेगे वेयावच्चं णो पडिच्छइ,
मग वेयावच्च णो करेति, एगे करेतिवि वेयावच्चं पडिच्छइवि. एगे णो करेति वेयावच्चं णो पडिच्छइ॥ अटु-माण-पदं ४१४. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अट्ठकरे णाममेगे णो माणकरे, माणकरे
णाममेगे णो अट्टकरे, एगे अट्ठकरेवि माणकरेवि, एगे णो अट्टकरे णो माणकरे ।। ४१५. चत्तारि पुरिसजाया पण्णत्ता, तं जहा—गणट्टकरे णाममेगे णो माणफरे, माणकरे
णाममेगे णो गणट्टकरे, एगे गण?करेवि माणकरेवि, एगे णो गणट्टकरे णो
माणकरे ॥ ४१६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-गणसंगहकरे णाममेगे णो माणकरे,
माणकरे णाममेगे णो गणसंगहकरे, एगे गणसंगहकरेवि माणकरेवि, एगे णो गणसंगहकरे णो माणकरे ।। चत्तारि पूरिसजाया पण्णत्ता, तं जहा-गणसोभकरे णाममेगे णो माणकरे, माणकरे णाममेगे णो गणसोभकरे, एगे गणसोभकरेवि माणकरेवि, एगे णो
गणसोभकरे णो माणकरे ॥ ४१८. चत्तारि पुरिसजाया पण्णत्ता, तं जहा- गणसोहिकरे णाममेगे णो माणकरे,
माणकरे णाममेगे णो गणसोहिकरे, एगे गणसोहिकरेवि माणकरेवि, एगे णो
गणसोहिकरे णो माणकरे ।। धम्म-पदं ४१६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-रूवं णाममगे जहति णो धम्म, धम्म
णाममेगे जहति णो रूवं, एगे रूवंपि जहति धम्मपि, एगे णो रूवं जहति
णो धम्म । ४२०. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-धम्म णाममेगे जहति णो गणसंठिति,
गणसंठिति णाममेगे जहति णो धम्म, एगे धम्मवि जहति गणसंठितिवि, एगे णो
धम्म जहति णो गणसंठिति ॥ ४२१. चत्तारि पुरिसजाया पण्णत्ता, तं जहा-पियधम्मे णाममेगे णो दढधम्मे, दढ
धम्मे णाममेगे णो पियधम्मे, एगे पियधम्मेवि दढधम्मेवि, एगे णो पियधम्मे णो
दढधम्मे॥ आयरिय-पदं ४२२. चत्तारि आयरिया पण्णत्ता, तं जहा-पव्वावणारिए' णाममेगे णो
___ उवट्ठावणायरिए, उवट्ठावणायरिए णाममेगे णो पव्वावणायरिए, एगे १. पव्वायणा • (क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org