________________
ठाणं
तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पण्णत्ताओ। तासि णं मणिपेढिताणं उरि चत्तारि सीहासणा पण्णत्ता। तेसि णं सीहासणाणं उरिं चत्तारि विजयदूसा पण्णत्ता। तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामया' अंकुसा पण्णत्ता । तेसु णं वइरामए सु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पण्णत्ता । ते णं कुंभिका मुत्तादामा पत्तेयं-पत्तेयं अण्णेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकंभिक्केहि मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता। तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढियाओ' पण्णत्ताओ। तासि णं मणिपेढियाणं उरिं चत्तारि-चत्तारि चेइयथूभा पण्णत्ता। तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उरि चत्तारि जिणपडिमाओ सव्वरयणामईओ संपलियंकणिसण्णाओ थूभाभिमुहाओ चिटुंति, तं जहा–रिसभा, वद्धमाणा, चंदाणणा, वारिसेणा। तेसि णं चेइयथूभाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि चेइयरुक्खा पण्णत्ता। तेसि णं चेइयरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पण्णत्ताओ। तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पण्णत्ता। तेसि णं महिंदज्झयाणं पुरओ चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ। तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउदिसि चत्तारि वणसंडा पण्णत्ता,
तं जहा-पुरत्थिमे णं, दाहिणे णं, पच्चत्थिमे णं, उत्तरे णं । संगहणी-गाहा
पुवे णं असोगवणं, दाहिणओ होइ सत्तवण्णवणं ।
अवरे णं चंपगवणं, चूतवणं उत्तरे पासे ॥१॥ ३४०. तत्थ णं जे से पुरथिमिल्ले अंजणगपन्वते, तस्सणं चउद्दिसिं चत्तारि णंदाओ
पुक्खरिणीओ पण्णत्ताओ, तं जहा–णंदुत्तरा, णंदा, आणंदा, णंदिवद्धणा। ताओ णं णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं, पण्णासं जोयणसहस्साई विक्खंभेणं, दसजोयणसताइं उव्वेहेणं ।
१. वइरामता (क, ख, ग)। २. ° कुंभिकेहिं (ख, वृ)। ३. °पेढिताओ (क, ख, ग)। ४. चेतितथूभा (क, ख, ग)।
५. महेन्द्रा इति-अतिमहान्तः समयभाषया ते
च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव
शक्रादेर्ध्वजाः महेन्द्रध्वजाः (वृ)। ६. तत्थ (क) सर्वत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org