________________
चउत्थं ठाणं (बीओ उद्देसो)
सदुद्देसए' तहेव णिरवसेसं भाणि यव्वं जाव' चत्तारि मंदरा चत्तारि
मंदरचूलियाओ॥ णंदीसरवरदीव-पदं ३३८. णंदीसरवरस्स णं दीवस्स चक्कवाल-विक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं
चत्तारि अंजणगपव्वता पण्णत्ता, तं जहा -पुरथिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणगपव्वते, पच्चत्थिमिल्ले अंजणगपव्वते, उत्तरिल्ले अंजणगपव्वते । ते णं अंजणगपव्वता चउरासीति जोयणसहस्साइं उड्ढं उच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दसजोयणसहस्सं उव्वेहेणं, मूले दसजोयणसहस्साइं विक्खंभण, तदणतर च ण मायाए-मायाए परिहायमाणा-परिहायमाणा उरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता। मूले इक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, उवरि तिण्णि-तिण्णि जोयणसहस्साइं एगं च बाव, जोयणसतं परिक्खेवेणं । मूले विच्छिण्णा मज्झे संखेत्ता उप्पि तणुया गोपुच्छसंठाणसंठिता सव्वअंजणमया अच्छा ‘सण्हा लण्हा" घट्टा मट्ठा णीरया णिम्मला णिप्पंका णिक्कंकड़-च्छाया सप्पभा समिरीया" सउज्जोया पासाईया दरिसणीया
अभिरूवा पडिरूवा।। ३३६. तेसि णं अंजणगपव्वयाणं उवरि बहुसमरमणिज्जा भूमिभागा पण्णत्ता।
तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धायतणा पण्णत्ता। तेणं सिद्धायतणा एगं जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं. बावत्तरि जोयणाई उडढं उच्चत्तेणं ।। तेसि णं सिद्धायतणाणं चउदिसि चत्तारि दारा पण्णता, तं जहा–देवदारे, असुरदारे, णागदारे, सुवण्णदारे । तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं जहा-देवा, असुरा, णागा, सुवण्णा । तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पण्णत्ता। तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पण्णत्ता। तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पण्णत्ता।
३. सर्वज्ञात हा एती एकस्यैव शब्दस्य च
१. शब्दोपलक्षित उद्देशक: शब्दोद्देशको द्विस्थान
कस्य तृतीय इत्यर्थः (वृ)। २. ठा० २।३३३-३४३, ३५० । ३. सव्वंजण ° (वृ)। ४. 'सण्हा लण्हा' एतौ एकस्यैव शब्दस्य रूप
भेदी स्तः । श्लक्ष्णशब्दस्य 'ल' लोपे कृते
'सण्हा' तथा 'स्' लोपे कृते 'लण्हा' इतिरूपं जायते । वृत्तिकारेणानयोः किञ्चिदर्थभेदोऽपि सूचितः,यथा-सहा-लक्षणपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हाश्लक्षणा मसृणा इत्यर्थः (वृ)। ५. सस्सिरीया (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org