________________
चउत्थं ठाणं (बीओ उद्देसो)
माया-पदं २८२. चत्तारि केतणा पण्णत्ता, तं जहा–वंसीमूलकेतणए,मेंढविसाणकेतणए, गोमुत्ति
केतणए, अवलेहणियकेतणए। 'एवामेव चउविधा माया पण्णत्ता, तं जहा-वंसीमूलकेतणासमाणा', 'मेंढविसाणकेतणासमाणा, गोमुत्तिकेतणासमाणा', अवलेहणियकेतणासमाणा। १. वसीमूलकेतणासमाणं मायमणुपविढे जोवे कालं करेति, णेरइएसु उववज्जति। २. मेंढविसाणकेतणासमाणं मायमणुपवितु जीवे कालं करेति, तिरिक्खजोणिएसु उववज्जति । ३. गोमुत्ति केतणासमाणं मायमणुपविढे जीवे • कालं करेति, मणुस्सेसु उववज्जति । ४. अवलेहणिय केतणासमाणं मायमणुपविढे जीवे कालं करेति', देवेसु
उववज्जति ॥ माण-पदं २८३. चत्तारि थंभा पण्णत्ता, तं जहा-सेलथंभे, अट्ठिथंभे, दारुथंभे, तिणिसलताथंभे ।
एवामेव चउम्विधे माणे पण्णत्ते, तं जहा–सेलथंभसमाणे', 'अद्विथंभसमाणे, दारुथंभसमाणे°, तिणिसलतार्थभसमाणे। १. सेयथंभसमाणं माणं अणुपविट्ठ जीवे कालं करेति, णेरइएसु उववज्जति । २. "अट्ठिथंभसमाणं माणं अणुपविट्ठ जीवे कालं करेति, तिरिक्खजोणिएसु उववज्जति । ३. दारुथंभसमाणं माणं अणुपविढे जीवे कालं करेति, मणुस्सेसु उववज्जति ° ।
४. तिणिसलताथंभसमाणं माणं अणुपविढे जीवे कालं करेति, देवेसु उववज्जति ॥ लोभ-पदं २८४. चत्तारि वत्था पण्णत्ता, तं जहा-किमिरागरत्ते, कद्दमरागरत्ते, खंजण रागरत्ते,
हलिद्दरागरत्ते । एवामेव चउव्विधे लोभे पण्णत्ते, तं जहा-किमिरागरत्तवत्थसमाणे, कद्दमरागरत्तवत्थसमाणे, खंजणरागरत्तवत्थसमाणे, हलिद्दरागरत्तवत्थसमाणे ।
१. पूर्वं क्रोधमानसूत्राणि ततो मायासूत्राणि ४. सं० पा०–अवलेहणित जाव देवेसु । (वृपा)।
५. सं० पा०-सेलथंभसमाणे जाव तिणिस। २. सं० पा०-वंसीमूलकेतणासमाणा जाव ६. सं० पा०--एवं जाव तिणिस । अवलेह ।
७. हलिहा (क)। ३. सं० पा० -गोमुत्ति जाव कालं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org