________________
६२४
ठाणं
खाइमं वा साइमं वा दलेमाणे वा, ४. 'असणं वा पाणं वा खाइमं वा साइमं
वा" दलावेमाणे वा ॥ तमुक्काय-पदं २७५. तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा -तमेति वा, तमुक्कातेति
वा. अंधकारेति वा. महंधकारेति वा॥ २७६. तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा--लोगंधगारेति वा,
लोगतमसेति वा, देवंधगारेति वा, देवतमसेति वा । २७७. तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा---वातफलिहेति वा,
वातफलिहखोभेति वा, देवरण्णेति वा, देववूहेति वा ।। २७८. तमुक्काते णं चत्तारि कप्पे आवरित्ता चिति, तं जहा-सोधम्मीसाणं
सणंकुमार-माहिंदं ॥ दोस-पदं २७६. चत्तारि पुरिसजाया पण्णत्ता, तं जहा--संपागडपडिसेवी णाममेगे, पच्छण्ण
पडिसेवी णाममेगे, पडुप्पण्णणंदी णाममेगे, णिस्सरणणंदी णाममेगे ।। जय-पराजय-पदं २८०. चत्तारि सेणाओ पण्णत्ताओ, तं जहा-जइत्ता' णाममेगा णो पराजिणित्ता,
पराजिणित्ता णाममेगा णो जइत्ता, एगा जइत्तावि पराजिणित्तावि, एगा णो जइत्ता णो पराजिणित्ता। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जइत्ता णाममेगे णो पराजिणित्ता, पराजिणित्ता णाममेगे णो जइत्ता, एगे जइत्तावि पराजिणित्तावि,
एगे णो जइत्ता णो पराजिणित्ता ॥ २८१. चत्तारि सेणाओ पण्णत्ताओ, तं जहा-जइत्ता णाममेगा जयइ, जइत्ता णाममेगा
पराजिणति, पराजिणित्ता णाममेगा जयइ, पराजिणित्ता णाममेगा पराजिणति । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जइत्ता णाममेगे जयइ, जइत्ता णाममेगे पराजिणति, पराजिणित्ता णाममेगे जयइ, पराजिणित्ता णाममेगे पराजिणति ॥
१. दलतमाणे (क, ग); दलमाणे (ख)। २. X (क. ख, ग)। ३. दवावेमाणे (क, ग)। ४. देवफलिहेति (वृपा)।
५. वातपरिखोभेति, देवपरिखोभेति (वृपा)। ६. पडुप्पन्नसेवी (वृपा) । ७. जतित्ता (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org