________________
चउत्थं ठाणं (बीओ उद्देसो)
६२१
समुपज्जति णो दढसरीरस्स, दढसरीरस्स णाममेगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स, एगस्स किससरीरस्सवि णाणदंसणे समुप्पज्जति दढसरीरस्सवि, एगस्स णो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स ।। अतिसेस - णाण- दंसण-पदं
२५४. चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथोण वा अस्सि समयंसि अतिसेसे पाणदंसणे समुपज्जकाविण समुप्पज्जेज्जा, तं जहा
१. अभिक्खणं - अभिक्खणं इत्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति । २. विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भावित्ता भवति ।
३. पुण्व रत्ताव रत्तकालसमयंसि णो धम्मजागरियं जागरइत्ता भवति ।
४. फायस्स एस णिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति । इच्चेतेहिं चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा' 'अस्ति समयसि अतिसेसे पाणदंसणे समुप्पज्जिकामेवि णो समुप्पज्जेज्जा ॥
२५५. चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा [ अस्सि समयंसि ? ] अतिसे ाणदंसणे समुपज्जि उकामे समुप्पज्जेज्जा, तं जहा
१. इत्थिक भत्तकहं देसकहं रायकहं णो कहेत्ता भवति ।
२. विवेगेण विउस्सगेणं सम्ममप्पाणं भावेत्ता भवति ।
-
३. पुव्वरत्ताव रत्तकालसमयंसि धम्मजागरियं जागरइत्ता भवति ।
४. फासूयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति । इच्चे हि चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा' ' [ अस्सि समयंसि ? ] अतिसेसे णाणदंसणे समुप्पज्जिकामे • समुप्पज्जेज्जा ॥
सज्झाय-पदं
२५६. णो कप्पति णिग्गंथाण वा णिग्गंथोण वा चउहिं महापाडिवएहिं सभायं करेत्तए, तं जहा --- आसाढपाडिवए, इंदमहपाडिवए, कत्तियपाडिवए, सुगिम्हगपाडिव ||
२५७ णो कप्पति णिग्गंथाण वा णिग्गंथीण वा चउहिं संझाहिं सभायं करेत्तए, तं जहा - पढमाए, पच्छिमाए, मज्भण्हे, अड्डरते ॥
२५८. कप्पइ णिग्गंथाण वा णिग्गंथोण वा चउक्ककालं सभायं करेत्तए, तं जहा पुव्वण्हे, अवरण्हे, पओसे, पच्चू से ||
Jain Education International
लोग ट्ठति-पदं
२५६. चउब्विहा लोगट्ठिती पण्णत्ता, तं जहा - आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपतिट्ठिया तसा थावरा पाणा ।।
१. सं० पा० - णिग्गंथीण वा जाव णो समुप्प | ३. पढमाते (क, ख, ग ) । २. सं० पा० - णिग्गंथीण वा जाव समुप्प° ।
For Private & Personal Use Only
www.jainelibrary.org