________________
६०१
चउत्थं ठाणं (पढमो उद्देसो)
३. छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्रक्खायसमाणे तवे पण्णत्ते।
४. कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णते ॥ तणवणस्सइ-पवं ५७. चउविवहा तणवणस्सतिकाइया' पण्णत्ता, तं जहा- अग्गबीया, मूलबीया,
पोरवीया, खंधबीया ॥ अहुणोववण्ण-णेरइय-पदं ५८. चउहि ठाणेहिं अहुणोववण्णे णेरइए णिरयलोगंसि इच्छेज्जा माणुसं लोगं हव्व
मागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए--- १. अहुणोववण्णे णेरइए णिरयलोगंसि समुन्भूयं' वेयणं वेयमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए। २. अहुणोववण्णे णेरइए णिरयलोगंसि णिरयपालेहिं भुज्जो-भुज्जो अहिट्ठिज्जमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए। ३. अहुणोववण्णे णेरइए णिरयवेयणिज्जसि कम्मसि अक्खीणंसि अवेइयंसि' अणिज्जिण्णंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए। ४. "अहुणोववण्णे णेरइए णिरयाउअंसि' कम्मंसि अक्खीणंसि अवेइयंसि अणिज्जिण्णंसि इच्छेज्जा माणुसं लोग हव्वमागच्छित्तए °, णो चेव णं संचाएति हव्वमागच्छित्तए। इच्चेतेहिं चउहि ठाणेहिं अहुणोववण्णे णेरइए' 'णिरयलोगंसि इच्छेज्जा माणुसं
लोग हव्वमागच्छित्तए °, णो चेव णं संचाएति हव्वमागच्छित्तए ।। संघाडी-पदं ५६. कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तए वा, तं जहा
एगं दुहत्थवित्थारं, दो तिहत्थवित्थारा, एगं चउहत्थवित्थारं ॥ झाण-पदं ६०. चत्तारि झाणा पण्णत्ता, तं जहा-अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के
झाणे॥
१. ° कातिता (क, ख, ग)। २. सम्मुहभूयां, समहन्भूयं (वृपा)। ३. अवेतितंसि (क, ख, ग)। ४. सं० पा०-एवं णिरयाउअंसि
अक्खीणंसि जाव णो चेव। ५. णिरतिताउ° (क, ग)। ६. सं० पा०–णेरतिते जाव णो चेव ।
कम्मसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org