________________
५८०
ठाण
चउत्थो उद्देसो
पडिमा-पदं ४१६. पडिमापडिवण्णस्स णं अणगारस्स कप्पति तओ उवस्सया पडिलेहित्तए, तं
जहा-अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा। ४२०. “पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ उवस्सया अणुण्णवेत्तए,
तं जहा-अहे आगमणगिहंसि वा, अहे वियडगिहंसि . वा, अहे
रुक्खमूलगिहंसि वा ॥ ४२१. पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ उवस्सया उवाइणित्तए,
तं जहा-अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूल
गिहंसि वा ॥ ४२२. पडिमापडिवण्णस्स णं अणगारस्स कप्पति तओ संथारगा पडिलेहित्तए, तं
जहा-पुढविसिला, कट्ठसिला, अहासंथडमेव ।। ४२३. पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ संथारगा अणुण्णवेत्तए,
तं जहा--पुढविसिला, कट्ठसिला, अहासंथडमेव ।। ४२४. पडिमापडिवण्णस्स णं अणगारस्स कप्पति तओ संथारगा
जहा–पुढविसिला, कट्ठसिला, अहासंथडमेव ॥ काल-पदं ४२५. तिविहे काले पण्णत्ते, तं जहा–तीए, पडुप्पण्ण, अणागए। ४२६. तिविहे समए पण्णत्ते, तं जहा-तीए, पडुप्पण्णे, अणागए । ४२७. एवं-आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरते जाव' वाससतसहस्से
पुव्वंगे पुव्वे जाव' ओसप्पिणी ॥ ४२८. तिविधे पोग्गलपरियट्टे पण्णत्ते, तं जहा–तीते, पडुप्पण्णे, अणागए ।।
साना त
.43
.
.
.
..ागल
वयण-पदं
४२६. तिविहे वयणे पण्णत्ते, तं जहा--एगवयणे, दुवयणे, बहुवयणे ।
अहवा---तिविहे वयणे पण्णत्ते, तं जहा–इथिवयणे, वयणे, णपुंसगवयणे ।
१. सं० पा०-एवमणुण्णवेत्तते उवातिणित्तते । २. सं० पा०-एवं अणण्णवेत्तए उवाइणित्तए । ३. ठा० २।३८६। ४. ठा० २।३८६ सूत्रे 'वाससतसहस्साइ वा
वासकोडीइ वा पुव्वंगाति वा' इति पाठो विद्यते। ५. ठा० २।३८६ । ६. उस्स (क, ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org