________________
५७८
ठाणं
मिच्छत्त-पदं ४०३. तिविधे मिच्छत्ते पण्णत्ते, तं जहा–अकिरिया', अविणए', अण्णाणे ॥ ४०४. अकिरिया तिविधा पण्णत्ता, तं जहा-पओगकिरिया, समदाणकिरिया,
अण्णाणकिरिया ॥ ४०५. पओगकिरिया तिविधा पण्णत्ता, तं जहा-मणपओगकिरिया, वइपओगकिरिया,
कायपओगकिरिया ॥ ४०६. समुदाणकिरिया तिविधा पण्णत्ता, तं जहा–अणंतरसमुदाणकिरिया, परंपर
समुदाणकिरिया, तदुभयसमुदाणकिरिया ॥ ४०७. अण्णाणकिरिया तिविधा पण्णत्ता, तं जहा–मतिअण्णाणकिरिया, सुतअण्णाण
किरिया, विभंगअण्णाणकिरिया ॥ ४०८. अविणए तिविहे पण्णत्ते, तं जहा-देसच्चाई, णिरालंबणता, णाणापेज्जदोसे ।। ४०६. अण्णाणे तिविधे पण्णत्ते, तं जहा-देसण्णाणे, सव्वण्णाणे, भावण्णाणे ॥ धम्म-पदं ४१०. तिविहे धम्मे पण्णत्ते, तं जहा-सुयधम्मे, चरित्तधम्मे, अत्थिकायधम्मे ।। उवक्कम-पदं ४११. तिविधे उवक्कमे पणत्ते, तं जहा --धम्मिए उवक्कमे, अधम्मिए उवकम्मे,
धम्मियाधम्मिए उवक्कमे ॥ अहवा-तिविधे उवक्कमे पण्णत्ते, तं जहा-आओवक्कमे, परोवक्कमे,
तदुभयोवक्कमे॥ ४१२. “तिविधे वेयावच्चे पण्णत्ते, तं जहा-आयवेयावच्चे, परवेयावच्चे, तदुभय
वेयावच्चे ॥
१. अकिरिता (क, ख, ग)। २. अविणते (क, ख, ग)। ३. विभंगणाण° (क)। ४. देसच्चाती (क, ग); देसच्चाता (ख)। ५. सं० पा०–एवं वेयावच्चे अणग्गहे अणसट्री
उवालंभे एवमेक्केके तिण्णि-तिण्णि आलावगा जहेव उवक्कमे। अनेन संक्षिप्तपाठेनेति प्रतीयते-आत्म-पर-तदुभय-वैयावृत्त्यादिवत् धार्मिक - अधार्मिक-धामिकाधार्मिक - वैयावृत्त्यादि-आलापका अपि यूज्यन्ते, किन्तु
वृत्तिकृता केवलं आत्म-पर-तदुभय-भेदा एव स्वीकृताः। तथा च वृत्तिः–'एव' मिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः (वृत्ति पत्र १४५) । ‘एवं' मित्यादिना पूर्वोक्तोतिदेशो व्याख्यातः, एवं चात्राक्षरघटना-यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्याः (वृत्ति पत्र १४५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org