________________
५७२
ठाणं
३६०. तिहि ठाणेहि महावुट्ठीकाए सिया, तं जहा
१. तस्सि च णं देसंसि वा पदेसंसिौं वा बहवे उदगजोणिया जीवा य पोग्गला __य उदगत्ताए वक्कमति विउक्कमंति चयंति उववज्जति । २. देवा णागा जवखा भूता सम्ममाराहिता भवंति, अण्णत्थ समुद्वितं उदग
पोग्गलं परिणयं वासिउकामं तं देसं साहरंति । ३. अब्भवद्दलगं च णं समुट्टितं परिणयं वासितुकामं णो वाउआए विधुणति ।
इच्चेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ ।। अहुणोववण्ण-देव-पदं ३६१. तिहि ठाणेहि अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छि
त्तए, णो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा१. अहुणोववण्ण देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झो
ववण्णे, से णं माणुस्सए कामभोगे णो आढाति, णो परियाणाति, णो 'अटुं बंधति", णो णियाणं पगरेति, णो ठिइपकप्पं पगरेति। २. अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झो
ववण्ण, तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकेते भवति । ३. अहणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते 'गिद्धे गढिते ०
अज्झोववणे, तस्स णं एवं भवति-'इण्हि गच्छं मुहत्तं गच्छं", तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति। इच्चेतेहि तिहिं ठाणेहि अहणोववण्णे देवे देवलोगेसु इच्छेज्ज माणसं लोगं
हब्वमागच्छित्तए, णो चेव णं संचाएति हव्वमागच्छित्तए ।। ३६२. तिहि ठाणेहि अहुणोववण्णे देवे देवलोगेसु इच्छेज्ज माणुसं लोग हव्वमागच्छि
त्तए, संचाएइ हव्वमागच्छित्तए-- १. अहुणोववण्णे देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते
अणज्झोववण्णे, तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे आयरिएति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा, जेसि पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागते, तं गच्छामि णं ते
१. तंसि (ग)। २. पतेसंसि (क, ख, ग)। ३. उक्कमति (ग)। ४. X (क, ग)।
५. अटेंति (ग)। ६. सं० पा०-मुच्छिते जाव अज्झोववण्णे । ७. इयव्हिं° (ख); इयहिं गच्छं मुहत्तागच्छ
(ग); इयण्हिं न गच्छं (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org