________________
५५२
ठाणं
उत्तमपुरिया उपज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा, तं जहाअरहंता, चक्कवट्टी, बलदेववासुदेवा ||
१२०. एवं जाव' पुक्ख रवरदीवद्धपच्चत्थिमद्धे ॥
आउय-पदं
१२१. तओ आहाउयं पालयंति', तं जहा - अरहंता, चक्कवट्टी, बलदेववासुदेवा || १२२. तओ मज्झिममाउयं पालयंति, तं जहा - अरहंता, चक्कवट्टी, बलदेववासुदेवा ॥ १२३. बायरते उकाइयाणं उक्कोसेणं तिण्णि राइंदियाइं ठिती पण्णत्ता ॥ १२४. बायरवाउकाइयाणं उक्कोसेणं तिष्णि वाससहस्साइं ठिती पण्णत्ता ॥
जोणि-ठिइ-पदं
१२५. अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं - एतेसि णं घण्णाणं कोद्वाउत्ताणं पल्ला उत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं छियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति ?
जहणणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि संवच्छराई । तेण परं जोणी पमिलायति । तेण परं जोणी पविद्धंसति । तेण परं जोणी विद्धंसति । तेण परं बीए बीए भवति । तेण परं जोणीवोच्छेदे पण्णत्ते ॥
रय-पदं
१२६. दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिष्णि सागरोवमाइं ठिती पण्णत्ता ||
१२७. तच्चाए णं वालुयप्पभाए पुढवीए जहणणेणं णेरइयाणं तिणि सागरोवमाइं ठिती पण्णत्ता ॥
१२८. पंचमाए णं धूमप्पभाए पुढवीए तिष्णि णिरयावाससयसहस्सा पण्णत्ता ॥ १२६. तिसु णं पुढवीसु णेरइयाणं उसिणवेयणा पण्णत्ता, तं जहा - पढमाए, दोच्चाए,
तच्चाए ॥
१३०. तिसु णं पुढवीसु णेरइया उसिणवेयणं पच्चणुभवमाणा विहरंति, तं जहापढमाए, दोच्चाए, तच्चाए ॥
सम-पदं
१३१. तओ लोगे समा सर्पक्खि सपडिदिसि पण्णत्ता, तं जहा - अप्पइट्ठाणे णरए, जंबुद्दीवेदी, सव्वसिद्धे विमाणे ।
१. उपज्जंसु (क) 1
२. ठा० ३।१०८ ।
Jain Education International
३. पार्लेति (क, ग ) । ४. जोणि ( ग ) ।
For Private & Personal Use Only
www.jainelibrary.org