________________
५४२
आउ पगरण-पदं
१७. तिहि ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पगरेंति, तं जहा - पाणे अतिवातित्ता भवति, मुसं वइत्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं असणज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति - इच्चेतेहि तिहि ठाणेहि जीवा अप्पाउयत्ताए कम्मं पगरेंति ॥
भवइ,
१८. तिहि ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगति, तं जहा - णो पाणे अतिवातित्ता णो मुसं वइत्ता भवइ, तहारूवं समणं वा माहणं वा 'फासुएणं एसणिज्जेणं" असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ- - इच्चेतेहि तिहि ठाणेहि जीवा दीहाउयत्ताए कम्मं पगरेंति ।
१६. तिहि ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तं जहा - पाणे अतिवातित्ता भवइ, मुसं वइत्ता भवइ, तहारूवं समणं वा माहणं वा हीलित्ता णिदित्ता खिसित्ता गरहित्ता अवमाणित्ता अण्णयरेणं' अमणुण्णेणं अपीतिकारतेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ – इच्चेतेहि तिहि ठाणेहि जीवा असुभदीहाउयत्ताए कम्मं पगति ॥
२०. तिहि ठाणेहिं जीवा सुभदीहा उयत्ताए कम्मं पगरेंति, तं जहा - णो पाणे अतिवातित्ता भवइ, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता सित्ता सक्कारिता सम्माणित्ता कल्लाणं मंगलं 'देवतं चेतितं" पज्जुवासेत्ता पीतिकारणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ - इच्चे ते हिं तिहि ठाणेहि जीवा सुहदीहाउयत्ताए कम्मं पगरेंति ॥
गुत्ति-अगुत्ति-पदं
२१. तओ' गुत्तीओ पण्णत्ताओ, तं जहा- मणगुत्ती, वइगुत्ती, कायगुत्ती ॥ २२. संजयमणुस्साणं' तओ गुत्तीओ पण्णत्ताओ, तं जहा - मणगुत्ती, वइगुत्ती, कायगुत्ती ॥
२३. तओ अगुत्तीओ पण्णत्ताओ, तं जहा - मणअगुत्ती, वइअगुत्ती, कायअगुत्ती । एवं - णेरइयाणं जाव' थणियकुमाराणं पंचिदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं ॥
दंड-पदं
२४. तओ दंडा पण्णत्ता, तं जहा -मणदंडे, वइदंडे, कायदंडे |
१. फासुएस णिज्जेणं (क, ग ) ।
२. X ( वृपा) ।
३. देवयं चेइयं (क, ग ) ।
४. सुभ ० ( ग ) ।
Jain Education International
ठाणं
५. ततो (क, ग ) ।
६. संजत ° (क, ग) ।
७. ठा० १।१४२-१५० ।
For Private & Personal Use Only
www.jainelibrary.org