________________
५२०
कम्म-पदं
२६५. दुविहे कम्मे पण्णत्ते, तं जहा - पदेसकम्मे चेव, अणुभावकम्मे चेव ॥ २६६. दो अहाउयं पालेंति, तं जहा - देवच्चेव', णेरइयच्चेव ||
२६७. दोन्हं आउय-संवट्टए पण्णत्ते, तं जहा - मणुस्साणं चेव, पंचेंदियतिरिक्खजोणियाणं चेव ॥
खेत्त-पदं
२६८. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर दाहिणे णं दो वासा पण्णत्ता - बहुसम - तुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवट्टति आयाम - विक्खंभ' -संठाणपरिणाहेणं, तं जहा - भरहे चेव, एरवए चेव ॥
२६ε. एवमेएणमभिलावेणं - - हेमवते चेव, हेरण्णवए चेव । हरिवासे चेव, रम्मय
वासे चेव ॥
२७०. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थि मे णं दो खेत्ता पण्णत्ता'बहुसमतुल्ला अविसेस मणाणत्ता अण्णमण्णं णातिवद्धति आयाम - विक्खंभठाण-परिणाहेणं, तं जहा - पुव्वविदेहे चेव, अवरविदेहे चेव ॥
ठाण
२७१. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर- दाहिणे णं दो कुराओ पण्णत्ताओ
बहुसमतुल्ला जाव' देवकुरा चेव, उत्तरकुरा चेव ।
तत्थ णं दो महतिमहालया महादुमा पण्णत्ता - बहुसमतुल्ला अविसेसमणाणत्ता अण्णणं णाइवति आयाम - विक्खंभुच्चत्तोव्वेह-संठाण - परिणाहेणं, तं जहा— कूडसामली चेव, जंबू चेव सुदंसणा ।।
तत्थ णं दो देवा महिड्डिया " "महज्जुइया महाणुभागा महायसा महाबला • महासोक्खा " पलिओवमद्वितीया परिवसंति, तं जहा - गरुले चेव वेणुदेवे, अणाढिते चेव जंबुद्दीवाहिवती ॥
पव्वय-पदं
२७२. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर दाहिणे णं दो वासहरपव्वया पण्णत्ता
१. देवे चेव (ख, ग ) । २. पण्णत्तातं (क,ख,ग ); प्रतिषु 'तंजहा' द्विवारं विद्यते किन्तु 'पण्णत्ता' शब्दस्यानन्तरं 'तंजहा' पाठो न युज्यते, तेनास्माभिरसौ पाठान्तरे स्वीकृतः । अयं क्रमोऽनेकेषु सूत्रेषु अनुवर्तते । प्रतिषु मध्ये मध्ये क्वचित् 'तंजहा' पाठो नास्त्यपि ।
३. विक्खंभेणं ( ख ) ।
Jain Education International
४. ° लावेगं यव्वं (क) ।
५. एरन्नवते ( क ग ) ।
६. पण्णत्तातं (क, ख, ग ) ।
७. सं० पा०—अविसेस जाव पुब्वविदेहे ।
८. ठा० २।२६८ ।
१०
सं० पा० - महिड्डिया जाव महासोक्खा । ११. महेसक्खा (वृपा) ।
For Private & Personal Use Only
www.jainelibrary.org