SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ बीअं ठाणं (पढमो उद्देसो) ५०५ ६५. दोहि ठाणेहिं आया केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ६६. दोहि ठाणेहिं आया केवलं बंभचेरवासमावसेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ६७. दोहि ठाणेहि आया केवलं संजमेणं संजमेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ६८. दोहि ठाणेहिं आया केवलं संवरेणं संवरेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ६९. दोहि ठाणेहि आया केवलमाभिणिबोहियणाणं उप्पाडेज्जा, तं जहा-सोच्चच्चेव अभिसमेच्चच्चेव ।। ७०. दोहि ठाणेहि आया केवलं सुयणाणं उप्पाडेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ७१. दोहि ठाणेहिं आया केवलं ओहिणाणं उप्पाडेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ।। ७२. दोहि ठाणेहिं आया केवलं मणपज्जवणाणं उप्पाडेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ ७३. दोहिं ठाणेहिं आया केवलं केवलणाणं उप्पाडेज्जा, तं जहा-सोच्चच्चेव, अभिसमेच्चच्चेव ॥ कालचक्क-पदं ७४. दो समाओ पण्णत्ताओ, तं जहा-ओसप्पिणी समा चेव, उस्सप्पिणी समा चेव ।। उम्माय-पदं ७५. दुविहे उम्माए पण्णत्ते, तं जहा–जक्खाएसे' चेव, मोहणिज्जस्स चेव कम्मस्स उदएणं। तत्थ णं जे से जक्खाएसे, से णं सुहवेयतराए चेव, सुहविमोयतराए' चेव । तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं, से णं दुहवेयतराए' चेव, दुहविमोयतराए चेव ॥ १. जक्खातेसे (क, ग); जक्खावेसे (क्व); अत्र लिपिदोषेण परिवर्तनं जातमथवा सूत्र ६।४३ सूत्रे 'जक्खावेसेणं' पाठो विद्यते, अत्र कारस्य रचनाभेदः इति न निश्चेतुं शक्यते । च 'जक्खाएसे' इति प्रथमान्तः पाठोस्ति। २. ० मोहतराए (ग)। वृत्तिकारेणाप्यसौ प्रथमान्तत्वेन व्याख्यातः। ३. वेवतराए (ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy