SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झणं (णालंदइज्जं ) ४८ १ बहुरंगा' 'पाणा जेहि समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवद्वियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह“णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि भे उवएसे णो णेयाउए भवइ ।। o २८. भगवं च णं उदाहु-संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ । ते पुत्रामेव कालं करति, करेत्ता पारलोइयत्ताए पच्चायंति । ते पाणा वि वुच्चति, ते तसावि वुच्चति ते महाकाया, ते अप्पाउया । ते बहुरंगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ । से महया' 'तसकायाओ उवसंतस्स यस पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह - " णत्थि णं से hs परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते ।" अयं पि उवएसे णो णेयाउए भवइ ॥ ० aभंगेहिं पच्चक्खाणस्स विसय उवदंसण-पदं 1 २६. भगवं च णं उदाहु—- संतेगइया समणोवासगा भवंति । तेसि च णं एवं वृत्तपुव्वं भवइ - णो खलु वयं संचाएमो मुंडा भवित्ता' 'अगाराओ अणगारियं • पव्वइत्तए । णो खलु वयं संचाएमो चाउदसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालित्तए । णो खलु वयं संचाएमो अपच्छिम मारणंतियसंलेहणाभूसणाभूसिया भत्तपाणपडियाइक्खिया कालं अणवकखमाणा विहरित्तए । वयं णं सामाइयं देसावगासियं पुरत्था पाईणं पडीणं दाहिणं उदीणं एतावताव सव्वपाणेहिं सव्वभूएहि सव्वजीवेहिं सव्वसत्तेहि दंडे णिक्खित्ते पाणभूयजीवसत्तेहिं खेमंकरे अहमंसि । १. तत्थ आरेणं जे तसा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तेसु पच्चायंति तेहि समणोवासगस्स सुपच्चक्खायं भवइ । १. सं० पा० - बहुरंगा जाव णो णेयाउए । २. सं० पा० – महया जाव णो णेयाउए । ३. सं० पा० -- भवित्ता जाव पव्वइत्तए । ४. सं० पा० अच्छिमं जाव विहरित्तए । Jain Education International o ५. व्या० वि - 'अणुपालेमाणा विहरिस्सामो' इति अध्याहर्तव्यम् । - सव्वपाणेहिं जाव सव्वसत्तेहि । ६. सं० पा०-स For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy