________________
४५०
सूयगडो २ काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमण-वयण-काय-वक्कस्स सुविणमवि पासओ-एवंगुणजातीयस्स पावे कम्मे कज्जइ। पुणरवि चोयए एवं ब्रवीति –तत्थणं जेते एवमाहंसु-असंतएणं मणेणं पावएणं, असंतियाए वईए पावियाए, असंतएणं काएणं पावएणं, अहणंतस्स अमणक्खस्स अवियार-मण-वयण-काय-वक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ
[तत्थ णं जे ते एवमाहंसु] ' मिच्छं ते एवमाहंसु ॥ हेउ-पदं ३. तत्थ पण्णवए चोयगं एवं वयासी-जं मए पुव्वं वुत्तं असंतएणं मणेणं पावएणं,
असंतियाए वईए पावियाए, असंतएणं काएणं पावएणं, अहणंतस्स अमणक्खस्स अवियार-मण वयण-काय-वक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइतं सम्म। कस्स णं तं हेउं ? आचार्य आह-तत्थ खलु भगवया छज्जीवणिकाया हेऊ पण्णत्ता, तं जहापढविकाइया' 'आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया. तसकाइया। इच्चेतेहि छहि जीवणिकाएहिं आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढ-विओवात-चित्त-दंडे, तं जहा-'पाणाइवाए 'मुसावाए अदिण्णादाणे मेहणे परिग्गहे कोहे 'माणे मायाए लोहे पेज्जे दोसे कलहे अब्भक्खाणे पेसुण्ण परपरिवाए अरइरईए मायामोसे° मिच्छादसणसल्ले ॥
१. एतत् पुनरुक्तं वर्तते तेन कोष्ठके विन्यस्तम् । २. सं० पा०-पुढविकाइया जाव तसकाइया। ३. विउवाय (क, ख)। ४. सं० पा०-पाणाइवाए जाव परिग्गहे। ५. सं० पा० -कोहे जाव मिच्छा । ६. प्राणातिपातादारभ्य मिथ्यादर्शनशल्यपर्यन्तं
संक्षिप्तपाठो वर्तते। चूणिवृत्त्योरनुसारेण स एवं विस्तृतो भवति–पाणाइवाए आया अपडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढपाणाइवायचित्तदंडे भवइ। मुसावाए आया अप्पडियपच्चक्खाय-पावकम्मे णिच्चं पसढमुसावायचित्तदंडे भवइ । अदिण्णादाणे आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढ
अदिण्णादाणचित्तदंडे भवइ । मेहणे आया अपडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढमेहणचित्तदंडे भवइ । परिग्गहे आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढपरिग्गहचित्तदंडे भवइ। कोहे आया अप्पडियपच्चक्खाय-पावकम्मे णिच्च पसढकोहचित्तदंडे भवइ। माणे आया अप्पडिहयपच्चक्खायपावक्कमे णिच्चं पसढमाणचित्तदंडे भवइ । मायाए आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढमायचित्तदंडे भवइ । लोहे आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्च पसढलोहचित्तदंडे भवइ। पेज्जे आया अप्पडिहयपच्चक्खाय-पावकम्मे णिच्चं पसढ़पेज्जचित्तदंडे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org