________________
९१.
सूयगडो २ णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीराणाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। अहावरं पुरक्खायं-इहेगइया सत्ता अगणिजोणिया अगणिसंभवा अगणिवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा अगणिजोणिएसु अगणीसु अगणिकायत्ताए विउम्रुति।। ते जीवा तेसि अगणिजोणियाणं अगणीणं सिणेहमाहारेति–ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसि अगणिजोणियाणं अगणीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।।। १२. अहावरं पुरक्खायं-इहेगइया सत्ता अगणिजोणिया अगणिसंभवा अगणि
वक्कमा, तज्जोणिया तस्ससंभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा अगणिजोणिएसु अगणीसु तसपाणत्ताए विउद॒ति । ते जीवा तेसि अगणिजोणियाणं अगणीणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पध्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सवप्पणत्ताए आहारेंति ?] | अवरे वि य णं तेसि अगणिजोणियाणं तसपाणाणं सरीराणाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
वाउकायस्स आहार-पदं ६३. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया' णाणाविहसंभवा
णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा ° कम्मणिया
. सं० पा०-णाणाविहजोणिया जाव कम्म° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org