________________
तइयं अज्झयणं (आहारपरिण्णा)
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा° कम्मणियाणेणं तत्थवक्कमा उदगजोणिएसु उदएसु तसपाणत्ताए विउद॒ति । ते जीवा तेसि उदगजोणियाणं उदगाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं ° संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा' 'णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। अगणिकायस्स आहार-पदं ८६. अहावरं पुरक्खायं-इहेगइया सत्ता णाणाविहजोणिया' •णाणाविहसंभवा
णाणाविहवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा' कम्मणियाणेणं तत्थवक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्ते वा अगणिकायत्ताए विउटुंति । ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति-ते जीवा आहारेंति पूढविसरीरं 'आउसरीरं तेउसरीरंवाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं ° संतं [सव्वप्पणत्ताए आहारति ?] । अवरे वि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा" *णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल
विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति ° मक्खायं ॥ ६०. "अहावरं पुरक्खायं-इहेगइया सत्ता अगणिजोणिया अगणिसंभवा अगणि
वक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तसथावरजोणिएसु अगणीसु अगणिकायत्ताए विउदृति। ते जीवा तेसि तसथावरजोणियाणं अगणीणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं ।
१. सं० पा०--पुढविसरीर जाव संतं । २. सं० पा०–णाणावण्णा जाव मक्खायं । ३. सं० पा०-णाणाविहजोणिया जाव कम्म। ४. सं० पा०-पुढवसरीरं जाव संतं ।
५. सं० पा०—णाणावण्णा जाघ मक्खायं । ६. सं० पा०-सेसा तिणि आलावगा जहा
उदगाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org