________________
४२८
सूयगडो २ अवरे वि य णं तेसि मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तजोणियाणं पप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।।
कुहणजोणिय-तसपाणस्स आहार-पदं ५६. अहावरं पुरक्खायं-इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा पुढविजोणिएहिं आएहिं काएहिं कुहणेहिं कंदुकेहि उव्वेहलिएहिं णिव्वेहलिएहि सछत्तेहिं छत्तगेहिं वासाणिएहि कूरेहिं तसपाणत्ताए विउद॒ति । ते जीवा तेसिं पुढविजोणियाणं आयाणं कायाणं कुहणाणं कंदुकाणं उव्वेहलियाणं णिव्वेहलियाणं सछत्ताणं छत्तगाणं वासाणियाणं कूराणं सिणेहमाहारेति-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराण पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ? ] । अवरे वि य णं तेसि आयजोणियाणं कायजोणियाणं कुहणजोणियाणं कंदुकजोणियाणं उव्वेहलियजोणियाणं णिव्वेहलियजोणियाणं सछत्तजोणियाणं छत्तगजोणियाणं वासाणियजोणियाणं कूरजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं। एक्को चेव आला
वगो, सेसा दो णत्थि। रुक्खजोणिय-तसपाणस्स आहार-पदं ६०. अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणिएहि रुक्खेहिं तसपाणत्ताए विउटुंति । ते जीवा तेसि उदगजोणियाणं रुक्खाणं सिणेहमाहारेति–ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरोरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] अवरे विय ण तेसिं रुक्खजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org