________________
तइयं अज्झयणं (आहारपरिणा)
४२७ हरियजोणिय-तसपाणस्स आहार-पदं ५६. अहावरं पुरक्खायं-इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा पुढविजोणिएहिं हरिएहिं तसपाणत्ताए विउटुंति । . ते जीवा तेसि पुढविजोणियाणं हरियाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसि हरियजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। ५७. अहावरं पुरक्खायं-इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएहि हरिएहिं तसपाणत्ताए विउद॒ति । ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेति–ते जीवा आहारेंति पूढविसरोर आउसरार तेउसरीर वाउसरार वणस्सइसरीर तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?]। अवरे वि य णं तेसिं हरियजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। ५८. अहावरं पुरक्खायं---इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएहिं मूलेहि कदेहिं खंधेहिं तयाहिं सालाहि पवालेहि पत्तेहिं पुप्फेहि फलेहि बीएहि तसपाणत्ताए विउति । ते जीवा तेसिं हरियजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सिणेहमाहारेंति-ते जीवा आहारेति पढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org