________________
४२२
सूयगडो २ तज्जोणिया तस्संभवा तव्ववकमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा पुढविजोणिएहि रुक्खेहि तसपाणत्ताए' विउद॒ति । ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसि रुक्खजोणियाणं तसपाणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। अहावरं पुरक्खायं--इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा रुक्खजोणिएहिं रुक्खेहिं तसपाणत्ताए विउद्भृति । ते जीवा तेसि रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] ।
४५.
आलावगा।
तणजोणियाण ओसहिजोणियाणं हरियजोणि(१६) पुढविजोणिएहिं आएहि जाव याणं रुक्खाणं अज्झोरुहाणं तणाणं ओसहीण कूरेहि।
हरियाणं मूलाणं जाव बीयाणं आयाणं (१) उदगजोणिएहि रुक्खेहि, (२) रुक्खजा- कायाणं जाव कुरवाणं उदगाणं जाव पुक्खणिएहि रुक्खेहि, (३) रुक्खजोणिएहिं मूलेहि लच्छिभगाणं सिणेहमाहारेंति-ते जीवा जाव बीएहिं ।
आहारेति पुढविसरीरं जाव संतं । (४-६) एवं अज्झोरुहेहिं वि तिण्णि ।
अवरे वि य णं तेसि रुक्खजोणियाणं अज्झो(७-६) तणेहि वि तिण्णि आलावगा।
रुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं (१०-१२) ओसहीहि वि तिण्णि ।
हरियजोणियाणं मूलजोणियाणं जाव बीयजो(१३-१५) हरिएहि वि तिण्णि ।
णियाणं आयजोणियाणं कायजोणियाणं जाव (१६) उदगजोणिएहि उदएहि अवएहिं जाव कुरवजोणियाणं उदगजोणियाणं अवगजोणिपुक्खलच्छिभएहिं तसपाणत्ताए विउटैति । याणं जाव पुक्खलच्छिभगजोणियाणं तसपाते जीवा तेसिं पुढविजोणियाणं, उदगजोणि- णाणं सरीरा नाणावण्णा जाव मक्खायं । याणं रुक्खजोणियाणं अज्झोरुहजोणियाणं १. चूर्णी वृत्तौ च सर्वत्रापि नासो व्याख्यातः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org