________________
४२०
सूयगडो २
ते जीवा तेसि उदगजोणियाणं हरियाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तिसपाणसरीर? 11णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं उदगजोणियाणं हरियाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ अहावरं पुरक्खायं-इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएसु हरिएसु हरियत्ताए विउद॒ति । ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं? ]। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं हरियजोणियाणं हरियाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।।। ४२. अहावरं पुरक्खायं-इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा, कम्मणियाणेणं तत्थवक्कमा हरियजोणिएसू हरिएसू मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउद॒ति । ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसि हरियजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया । ते जीवा कम्मोववण्णगा भवंति ति मक्खायं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org