________________
४१८
सूयगडो २
अवरे वि य णं तेसिं तणजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ उदगजोणियओसहिस्स आहार-पदं ३५. अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसु ओसहित्ताए विउद॒ति। ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति–ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] | अवरे वि य णं तासि उदगजोणियाणं ओसहीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ ३६. अहावर पुरक्खायं-इहेगइया सत्ता ओसहिजोणिया ओसहिसंभवा ओसहि
वक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणियासु ओसहीसु ओसहित्ताए विउद॒ति । ते जीवा तासि उदगजोणियाणं ओसहीणं सिणेहमाहारेति–ते जीवा आहारेंति पूढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं? || णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] | अवरे वि य णं तासि उदगजोणियाणं ओसहीणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं । अहावरं पुरक्खायं-इहेगइया सत्ता ओसहिजोणिया ओसहिसंभवा ओसहिवक्कमा, तज्जोणिया तस्संभवा तवक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा ओसहिजोणियासु ओसहीसु ओसहित्ताए विउद॒ति । ते जीवा तासि ओसहिजोणियाणं ओसहीणं सिणेहमाहारेंति-ते जीवा आहारेंति पूढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं?] | णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं
३७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org