________________
तइयं अज्झयणं (आहारपरिणा)
णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। ३२. अहावरं पुरक्खायं-इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा उदगजोणिएसु तणेसु तणत्ताए विउम॒ति । ते जीवा तेसिं उदगजोणियाणं तणाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ?] । णाणाविहाणं तसथावराण पाणाणं सरीरं अचित्तं कुवंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं उदगजोणियाणं तणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णागासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया ।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खाय ॥ ३३. अहावरं पूरक्खायं--इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तणजोणिएसु तणेसु तणत्ताए विउद॒ति । ते जीवा तेसि तणजोणियाणं तणाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरोरं वणस्सइसरीरं [तसपाणसरीरं? | णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे विय णं तेसिं तणजोणियाणं तणाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥ ३४. अहावरं पुरक्खायं-इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तणजोणिएसु तणेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउद॒ति । ते जीवा तेसि तणजोणियाणं तणाणं सिणेहमाहारेति-ते जीवा आहारेंति पूढविसरोरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ?] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org