________________
तइयं अज्झयणं (आहारपरिणा)
४१३ तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा° कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणियासु पुढवीसु आयत्ताए' कायत्ताए कुहणत्ताए कंदुकताए उव्वेहलियत्ताए णिव्वेहलियत्ताए सछ [त्त ?] त्ताए' छत्तगत्ताए वासाणियत्ताए करत्ताए विउदृति। ते जीवा तासिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं?] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं पुढविजोणियाणं आयाणं कायाणं कुहणाणं कंदुकाणं उव्वेहलियाणं णिव्वेहलियाणं सछत्ताणं छत्तगाणं वासाणियाणं कूराणं सरीरा णाणावण्णा' 'णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति० मक्खायं ।
'एक्को चेव आलावगो, सेसा तिण्णि णत्थि" । उदगजोणियरुक्खस्स आहार-पदं २३. अहावरं पुरक्खाय-इहेगइया सत्ता उदगजोणिया उदगसंभवा 'उदगवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा° कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसु रुक्खत्ताए विउटुंति । ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेति-ते जीवा आहारेंति पुढविसरीरं 'आउसरोरं तेउसरीरं वाउसरोरं वणस्सइसरीरं [तसपाणसरीरं ? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेति ? ] । अवरे वि य णं तेसि उदगजोणियाणं रुक्खाणं सरीरा णाणावण्णा" णाणागंधा
१. आयत्ताए वायत्ताए (क)।
७. सं० पा०-णाणावण्णा जाव मक्खायं । २. कुदुकत्ताए (क); कंदुत्ताए (ख)।
८. कुहणेषु त्वेक एवालापको द्रष्टव्यः, तद्यो३. सछत्ताए सज्झताए (क)।
निकानामपरेषामभावादिति भावः (व)। ४. वासि° (क)।
६. सं० पा०-उदगसंभवा जाव कम्म° । ५ सं० पा०-पुढविसरीरं जाव संतं । १०. सं० पाo--पुढविसरीरं जाव संतं। ६. आयत्ताणं (ख); सं० पा०-आयाणं जाव ११. सं० पा०-णाणावण्णा जाव मक्खायं।
कूराणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org