________________
४१२
सूयगडो २ सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारेंति ?] । अवरे वि य णं तेसिं पुढविजोणियाणं हरियाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। अहावरं पुरक्खायं-इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कम्मा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोगिएसु हरिएसु हरियत्ताए विउटुंति। ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेंति-ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं?]। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [सव्वप्पणत्ताए आहारति ?। अवरे वि य णं तेसि हरियजोणियाणं हरियाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया.
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। २१. अहावरं पुरक्खायं-इहेगइया सत्ता हरियजोणिया हरियसंभवा हरियवक्कमा,
तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा हरियजोणिएसु हरिएसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउम॒ति । ते जीवा तेसि हरियजोणियाणं हरियाणं सिणेहमाहारेंति-ते जीवा आहारेंति पढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं? ] । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] । अवरे वि य णं तेसिं हरियजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउव्विया।
ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। पुढविजोणियकुहणस्स आहार-पदं २२. अहावरं पुरक्खायं-इहेगइया सत्ता पुढविजोणिया पुढविसंभवा' पुढविवक्कमा,
१. सं० पा०--पुढविसंभवा जाव कम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org