________________
बीअं अज्झयणं (किरियाठाणे)
३६५ ६५. णत्थि णं तेसिं भगवंताणं कत्थ वि पडिबधे भवइ। [से पडिबंधे चउविहे
पण्णत्ते, तं जहा–अडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे इ वा] ' जण्णंजण्णं दिसं इच्छंति तण्ण-तण्णं दिसं अप्पडिबद्धा सुइभूया लहुभूया अप्पग्गंथा'
संजमेणं तवसा अप्पाणं भावेमाणा विहरति ।। ६६. तेसि णं भगवंताणं इमा एयारूवा जायामायावित्ती होत्था, तं जहा-चउत्थे
भत्ते छटे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तिमासिए भत्ते चउम्मासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते। अदुत्तरं च णं उक्खित्तचरगा णिक्खित्तचरगा उक्खित्तणिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्टचरगा असंसट्टचरगा तज्जायसंसट्टचरगा दिट्ठलाभिया अदिठुलाभिया पुटुलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अण्णातचरगा' उवणिहिया संखादत्तिया परिमियपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लहाहारा तुच्छाहारा अंतजीवी पंतजीवी पुरिमड्डिया आयंबिलिया णिव्विगइया अमज्जमंसासिणो णो णियामरसभोई ठाणाइया पडिमट्ठाइया णेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अवाउडा अगत्तया अकंडुया अणिठ्ठहा धुतकेसमंसु
रोमणहा सव्वगायपडिकम्मविप्पमक्का चिति ।। ६७. ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति,
पाउणित्ता आवाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खंति,
यारी अममा अकिंचणा निरुवलेवा, कंसपाईव वसुंधरा इव सव्वफासविसहा, सहय-हयासणो मक्कतोया, संखो इव निरंगणा, जीवो विव इव तेयसा जलंता। अप्पडिहयगई जच्चकणगं पिव जायरूवा, सूत्रकृताङ्गवृत्तिकारनिर्दिष्ट: 'धूतकेसमंसुआदरिसफलगा इव पागडभावा, कुम्मो इब रोमनहा' इति पाठः औपपातिकस्य वाचनान्तगतिदिया,पूक्ख रपत्तं व निरुवलेवा, गगणमिव रत्वेन स्वीकृतोस्ति । निरालंबणा, अणिलो इव निरालया, चंदो १. असौ कोष्ठकवर्ती पाठः व्याख्यांशः प्रतीयते । इव सोमलेसा, सूरो इव दित्ततेया, सागरो २. अणुप्पगंथा (क)। इव गंभीरा, विहग इव सव्वओ विप्पमुक्का, ३. ° चरगा अण्णाइलोगचरगा (क);° चरगा मंदरो इव अप्पकंपा, सारयसलिलं व सुद्ध- अण्णायलोगचरगा (ख)। हियया, खग्गविसाणं व एगजाया, भारुड- ४. निताम ° (क)। पक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, ५. ठाणादीता (क); ठाणाईया (ख)। वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, ६. पडिमट्ठादी (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org