________________
सूर्यगडो २
मासद्ध मास-रूवग-संववहाराओ पडिविरया जावज्जीवाए, सव्वाओ हिरण्णसुवण्ण-धण-धण्ण-मणि-मोत्तिय-संख-सिल-प्पवालाओ पडिविरया जावज्जीवाए, सव्वाओ कूडतुल-कूडमाणाओ पडिविरया जावज्जीवाए, सव्वाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए, सव्वाओ करण-कारावणाओ पडिविरया जावज्जीवाए, सव्वाओ पयण-पयावणाओ पडिविरया जावज्जीवाए, सव्वाओ कुट्टण-पिट्टण-तज्जण-ताडण-वह-बंधपरिकिलेसाओ पडिविरया जावज्जीवाए °, जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा
कज्जंति, तओ वि पडिविरया जावज्जीवाए ॥ ६४. से जहाणामए अणगारा भगवंतो 'इरियासमिया भासासमिया एसणासमिया
आयाण-भंड-ऽमत्त-णिक्खेवणासमिया उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिया मणसमिया वइसमिया' कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता' गुत्तिदिया गुत्तबंभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुडा अणासवा अग्गंथा छिण्णसोया णिरुवलेवा, कंसपाई व मुक्कतोया, संखो' इव णिरंजणा, जीव इव अप्पडिहयगई, गगणतलं पिव णिरालंबणा, वायुरिव अप्पडिबद्धा, सारदसलिलं व सुद्धहियया, पुक्खरपत्तं व णिरुवलेवा, कुम्मो इव गुत्तिदिया, विहग इव विप्पमुक्का, खग्गविसाणं व एगजाया, भारुडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायथामा, सोहो इव दुद्धरिसा, मंदरो इव अप्पकंपा, सागरो इव गंभीरा, चंदो इव सोमलेसा, सुरो इव दित्ततेया, जच्चकणगं व जायरूवा, वसुंधरा इव सव्वफास
विसहा, सुहुयहुयासणो विव तेयसा जलंता ॥ १. वय ° (क)।
पदर्शने औपपातिकमाचाराङ्गसंबंधि प्रथम२. ४(क)।
मुपाङ्ग तत्र साधु गुणाः प्रबन्धेन व्यावय॑न्ते, ३. संख (ख)।
तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेश: ४. वाउ° (ख)।
यावद्भूतम्-अपनीतं केशश्मश्रुलोमनखादिक ५. भारंडपंखी (ख)।
यैस्ते तथा (वृत्तिः पृष्ठ ७७ पंक्ति ५) चूणि६. ० कंचणग (ख)।
वृत्त्यनुसारेण सर्वोपि पाठः औपपातिकवद् ७. सुठ्ठहुया(क)।
युज्यते, वर्तमानादर्शषु औपपातिकपाठाद् ८. चूर्णौ ‘से जहाणामए केइ पुरिसा अणगारा
भिन्नो पाठो लभ्यते । औपपातिक (सूत्र २७) इरियासमिता जाव सुहत'० एष संक्षिप्त- गतपाठः इत्थमस्ति-इरियासमिया भासापाठो वर्तते, वृत्तौ च 'पञ्चभिः समितिभिः समिया एसणासमिया आयाण-भंड-मत्तसमिताः' अतः परं 'धूतकेस'० पर्यन्तं सर्वोपि णिक्खेवणासमिया उच्चार-पासवण-खेलपाठः औपपातिकवत् समर्पितोस्ति, यथा- सिंघाण-जल्ल-पारिद्वावणियासमिया मणगुत्ता ते पञ्चभिः समितिभिः समिता:, एवमित्यु- वयगुत्ता काय गुत्ता गुत्ता गुत्ति दिया गुत्तबंभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org