________________
सूयगड २
वणियासमिस्स मणसमियस्स वइसमियस्स' कायस मियस्स मणगुत्तस्स वइगुत्तस्स' कायगुत्तस्स गुत्तिदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउ चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स 'आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स" आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि, अस्थि विमाया सुहमा किरिया इरियावहिया णाभ कज्जइ - सा पढमसमए बद्धपुट्ठा बितियसमए वेइया ततियसमए णिज्जिण्णा । सा बद्धपुट्ठा उदीरिया वेइया णिज्जिण्णा से काले अम्मयाऽवि भवइ' । एवं खलु तस्स तप्पत्तियं आहिज्जइ ।
तेरस मे" किरिट्ठाणे इरियावहिए त्ति आहिए ॥
१७. से बेमि--- जे य अईया जे य पडुप्पण्णा जे य आगमेस्सा अरहंता भगवंता सव्वे ते एयाइं चेव तेरस किरियट्टाणाई भासिसु वा भासेंति वा भासिस्संति वा, पण वेंसु वा पण्णवेंति वा पण्णवेस्संति वा, एवं चेव तेरसमं किरियद्वाणं सेविंसु वा सेवंति वा सेविरसंति वा ॥
३७६
पावसुयज्झयण-पदं
१८. अदुत्तरं च णं पुरिस - विजय - विभंगमाइक्खिस्सामि - इह खलु णाणापण्णाणं णाणाछंदाणं णाणासीलाणं णाणादिट्ठीणं णाणारुईणं" णाणारंभाणं णाणाज्भवसाणसंजुत्ताणं 'इहलोग पडिबद्धाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविहं 'पावसुयज्झयणं भवइ", तं जहा - १. भोमं २. उप्पायं ३ सुविणं
१. वयसमि ० ( ख ) ।
o
२. वयगु° (ख) |
३. आणपाणमाणस्स (चू) ।
४. आउत्तं भुंजमाणस्स (ख); X (च) ।
५. बद्धा° (ख) ।
६. बिई (क्व ) ।
७. अकम्मं या वि (चू) ।
o
८.
तोलनीयम् - भगवती ३।१४८ ।
६. तप्पत्तियं सावज्जं ति ( क, ख ); प्रयुक्तप्रत्योः तथान्येष्वपि प्रचुरेषु आदर्शेषु 'सावज्ज' अथवा 'सावज्जे' पाठोत्र लभ्यते, किन्तु पूर्ववर्तिद्वादशक्रियास्थानगताभ्यासेन लिपिप्रमादोसौजात इति प्रतीयते । नासौ पाठः संगतोस्ति । क्रियाया बन्धो न च नाम सावद्यो भवति ।
ईर्यापथिक्या:
Jain Education International
१०.
११.
चूर्णो वृत्तौ चापि नास्ति स पाठो व्याख्यातः । चूर्णिकारेण स्पष्टं कृतमस्ति विवेचनम् - ट्ठल्ला पुण सावज्जा चेव बारस किरिया - णा भवति, एवं पव्वइओ वा उप्पव्वइओ वा, एवं सरागसंयतस्स सावज्जो चेव ( चूर्णी पृ० ३५३) । वृत्तिकारेणापि 'सावज्ज' शब्दस्य नोल्लेखः कृतः । एवं तावद् वीतरास्प्रत्ययकं कर्म 'आधीयते' - संबध्यते । ( वृत्तपत्र ५८ पंक्ति 8 ) ।
तेरसे ( क ) ।
० रुतीणं ( क ) ।
१२. X ( क, ख ) ।
अर्थविचारणया १३. पावसुत्तपसंगं वण्णइस्सामि ( चू); पावसुय
ज्यणं एवं भवइ (क, ख ) ।
For Private & Personal Use Only
www.jainelibrary.org