________________
बीअं अज्झयण (किरियाठाणे)
३७५
रणिया आवसहिया गामंतिया कण्हुई रहस्सिया' णो बहुसंजया, णो बहुपडि - विरया सव्वपाणभूयजीवसत्तेहि, ते अप्पणा' सच्चामोसाई एवं विउंजंति - अहं
हंतव्व अण्णे हंतव्वा, अहं ण अज्जावेयव्वो अण्णे अज्जावेयव्वा, अहं ण परिघेतव्वी अण्णे परिघेतव्वा, अहं ण परितावेयव्वो अण्णे परितावेयव्वा, अहं
उद्दवेयव्वो अण्णे उवेयव्वा ।
वामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाई चपंचमाई छद्दसमाई अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अण्णयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति । तओ विप्पमुच्चमाणा भुज्जो 'एलमूयत्ताए तमूयत्ताए' जाइमूयत्ताए" पच्चायंति । एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जइ । दुवालसमे किरियट्ठाणे लोभवत्तिए त्ति आहिए ||
१५. इच्चेताई दुवालस किरियाणाई दविएणं समणेणं वा माहणेणं वा सम्म सुपरिजाणियव्वाणि भवंति ॥
- दं
१६. अहावरे तेरसमें' किरियट्ठाणे इरियावहिए त्ति आहिज्जइ - इह खलु अत्तत्ताए ias अणगार इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंड-ऽमत्त-णिक्खेवणासमियस्स उच्चार- पासवण - खेल - 'सिंघाण जल्ल" - पारिट्ठा
१. कण्हुतीराहुसिया ( क ) ।
२. अप्पणी ( क ) ।
३. गढिया गरहिया (क, ख ); असो 'गढ़िया' शब्दस्यैव रूपान्तरमस्ति ।
वृत्तिकारण
चत्वार एव शब्दा व्याख्याताः, यथा - मूच्छिता गृद्धा ग्रथिता अध्युपपन्नाः । ४. तातो ( क ) ।
५. तम्मूय ० ( क ); x ( ख ) ; तमोकाइयत्ताए (चू) ।
६. 'एलमूयत्ताए' इति पाठश्चतुर्षु स्थलेषु विद्यते । तत्र अग्रिमः पाठः सर्वत्र भिन्नोस्ति,
यथा
Jain Education International
२।२।१४ एलमत्ताए तमूयत्ताए जाइमूयताए ।
२/२/१८ एलम्यत्ताए तमंघयाए ।
इत्यस्य
२२५६ एलमूयत्ताए तमूयत्ताए । २।७।२५ एलमूयत्ताए तमोरुवत्ताए । २।२।१४ स्थाने चूर्णो 'तमोकाइयत्ताए' पाठोस्ति, २।२।१८, २.७।२५ अनयो; स्थलयोरपि 'तमोकाइयत्ताए ' तुल्यार्थतास्ति । तेन प्रतीयतेत्र तमोवाचकः पाठ: प्रयुक्तोस्ति । 'तमूयत्ताए' इत्यपि 'तमोयत्ताए ' [ तमस्तया ] इत्यस्य ऊकारकृतः प्रयोगो वर्तते । अस्माभिः यस्मिन् स्थले यादृश: पाठो लब्धः तादृशः एव स्वीकृतः । ७. पडिले हितव्वाणि (चू) । ८. तेरसे (क) ।
C. जल्ल-सिंघाणग ( क ) ।
For Private & Personal Use Only
www.jainelibrary.org