________________
२४८
आयारचूला
७६. अहावरा पंचमा भावणा-फासओ जीवो मणुण्णामणुण्णाई फासाइं पडिसंवेदेइट।
मणुण्णामणुण्णेहिं फासेहिं णो सज्जेज्जा, णो रज्जेज्जा, णो गिज्झज्जा, णो मुझज्जा, णो अज्झोववज्जेज्जा, णो विणिग्यायमावज्जेज्जा। केवली बूयाणिग्गंथे णं मणण्णामणुण्णेहि फासेहिं सज्जमाणे 'रज्जमाणे गिज्झमाणे मुज्झमाणे अज्झोववज्जमाणे ° विणिग्धायमावज्जमाणे, संतिभेदा संतिविभंगा संतिकेवलिपण्णत्ताओ धम्माओ भंसेज्जा।
णो सक्का ण संवेदेउं, फासविसयमागयं ।
रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥२४॥ फासओ जीवो मणुण्णामणुण्णाई फासाइं पडिसंवेदेति त्ति पंचमा भावणा ।। एतावताव महव्वए सम्म काएण फासिए पालिए तीरिए किट्रिए अवट्रिए आणाए आराहिए यावि भवइ । पंचमे भंते ! महव्वए' परिग्गहाओ
वेरमणं ॥ ७८. इच्चेतेहिं महव्वएहिं, पणुवीसाहि य भावणाहिं संपण्णे अणगारे अहासुयं
अहाकप्पं अहामग्गं सम्म काएण फासित्ता, पालित्ता, तीरित्ता, किट्टित्ता आणाए आराहित्ता यावि भवइ।
---त्ति बेमि॥
१. सं० पा०-सज्जमाणे जाव विणिग्याय । त्रापि 'अवट्रिए' इति पाठो युज्यते, तेन स २. अहिट्ठिए (अ, क, घ, च, छ, ब); प्रथम- स्वीकृतः ।
महाव्रतसूत्रे (४६) "किट्टिए अवट्ठिए' इति ३. सं० पाo-महव्वए। पाठोस्ति, अत्र 'किट्टिए अहिट्ठिए' इति पाठो ४. पण ° (छ, ब)। लभ्यते, किन्तु उक्तसूत्रस्य वृत्तेश्चानुसारेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org