SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १७८ आयारचूला सिणाणेण वा, कक्केण वा, लोद्धेण वा, वण्णेण वा, चण्णेण वा, पउमेण वा आघंसित्ता वा, पघंसित्ता वा समणस्स णं दासामो।" एयप्पगारं णिग्धोसं सोच्चा णिसम्म से पुव्वामेव आलोएज्जा-“आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुम पायं सिणाणेण वा जाव आघसाहि वा पघंसाहि वा, अभिकंखसि मे दाउं? एमेव दलयाहि ।" से सेवं वयंतस्स परो सिणाणेव वा जाव आघंसित्ता वा पघंसित्ता वा दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा॥ पाय-उच्छोलण-पदं २४. से णं परो णेत्ता वएज्जा-“आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं सीओदग-वियडण वा, उसिणोदग-वियडेण वा उच्छोलेत्ता वा. पधोवेत्ता वा समणस्स णं दासामो।" एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुव्वामेव आलोएज्जा--"आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुम पायं सीओदगवियडेण वा, उसिणोदग-वियडेण वा उच्छोलेहि वा, पधोवेहि वा, अभिकंखसि मे दाउं? एमेव दलयाहि ।। से सेवं वयंतस्स परो सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेत्ता वा, पधोवेत्ता वा दलएज्जा, तहप्पगारं पायं-अफासुर्य अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा। पाय-विसोहण-पदं २५. से णं परो णेत्ता वएज्जा--"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं कंदाणि वा, मूलाणि वा [तयाणि वा ? ] पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा विसोहित्ता समणस्स णं दासामो।" एयप्पगारं णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा मा एयाणि तुमं कंदाणि वा जाव हरियाणि वा विसोहेहि, णो खलु मे कप्पइ एयप्पगारे पाये पडिगाहित्तए।" से सेवं वयंतस्स परो कंदाणि वा जाव हरियाणि वा विसोहित्ता दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।। सपाण-भोयण-पडिग्गह-पदं से णं परो णेत्ता वएज्जा-आउसंतो! समणा ! मुहत्तगं-मुहत्तगं अच्छाहि जाव ताव अम्हे असणं वा पाणं वा खाइमं वा साइमं वा उवकरेंसु वा, उवक्खडेसु वा, तो ते वयं आउसो ! सपाणं सभोयणं पडिग्गहगं दासामो, २६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy